नि + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्च्यते
निवर्च्येते
निवर्च्यन्ते
मध्यम
निवर्च्यसे
निवर्च्येथे
निवर्च्यध्वे
उत्तम
निवर्च्ये
निवर्च्यावहे
निवर्च्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निववर्चे
निववर्चाते
निववर्चिरे
मध्यम
निववर्चिषे
निववर्चाथे
निववर्चिध्वे
उत्तम
निववर्चे
निववर्चिवहे
निववर्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्चिता
निवर्चितारौ
निवर्चितारः
मध्यम
निवर्चितासे
निवर्चितासाथे
निवर्चिताध्वे
उत्तम
निवर्चिताहे
निवर्चितास्वहे
निवर्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्चिष्यते
निवर्चिष्येते
निवर्चिष्यन्ते
मध्यम
निवर्चिष्यसे
निवर्चिष्येथे
निवर्चिष्यध्वे
उत्तम
निवर्चिष्ये
निवर्चिष्यावहे
निवर्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्च्यताम्
निवर्च्येताम्
निवर्च्यन्ताम्
मध्यम
निवर्च्यस्व
निवर्च्येथाम्
निवर्च्यध्वम्
उत्तम
निवर्च्यै
निवर्च्यावहै
निवर्च्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवर्च्यत
न्यवर्च्येताम्
न्यवर्च्यन्त
मध्यम
न्यवर्च्यथाः
न्यवर्च्येथाम्
न्यवर्च्यध्वम्
उत्तम
न्यवर्च्ये
न्यवर्च्यावहि
न्यवर्च्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्च्येत
निवर्च्येयाताम्
निवर्च्येरन्
मध्यम
निवर्च्येथाः
निवर्च्येयाथाम्
निवर्च्येध्वम्
उत्तम
निवर्च्येय
निवर्च्येवहि
निवर्च्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निवर्चिषीष्ट
निवर्चिषीयास्ताम्
निवर्चिषीरन्
मध्यम
निवर्चिषीष्ठाः
निवर्चिषीयास्थाम्
निवर्चिषीध्वम्
उत्तम
निवर्चिषीय
निवर्चिषीवहि
निवर्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवर्चि
न्यवर्चिषाताम्
न्यवर्चिषत
मध्यम
न्यवर्चिष्ठाः
न्यवर्चिषाथाम्
न्यवर्चिढ्वम्
उत्तम
न्यवर्चिषि
न्यवर्चिष्वहि
न्यवर्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यवर्चिष्यत
न्यवर्चिष्येताम्
न्यवर्चिष्यन्त
मध्यम
न्यवर्चिष्यथाः
न्यवर्चिष्येथाम्
न्यवर्चिष्यध्वम्
उत्तम
न्यवर्चिष्ये
न्यवर्चिष्यावहि
न्यवर्चिष्यामहि