नि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्ख्यते
निमुङ्ख्येते
निमुङ्ख्यन्ते
मध्यम
निमुङ्ख्यसे
निमुङ्ख्येथे
निमुङ्ख्यध्वे
उत्तम
निमुङ्ख्ये
निमुङ्ख्यावहे
निमुङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निमुमुङ्खे
निमुमुङ्खाते
निमुमुङ्खिरे
मध्यम
निमुमुङ्खिषे
निमुमुङ्खाथे
निमुमुङ्खिध्वे
उत्तम
निमुमुङ्खे
निमुमुङ्खिवहे
निमुमुङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्खिता
निमुङ्खितारौ
निमुङ्खितारः
मध्यम
निमुङ्खितासे
निमुङ्खितासाथे
निमुङ्खिताध्वे
उत्तम
निमुङ्खिताहे
निमुङ्खितास्वहे
निमुङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्खिष्यते
निमुङ्खिष्येते
निमुङ्खिष्यन्ते
मध्यम
निमुङ्खिष्यसे
निमुङ्खिष्येथे
निमुङ्खिष्यध्वे
उत्तम
निमुङ्खिष्ये
निमुङ्खिष्यावहे
निमुङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्ख्यताम्
निमुङ्ख्येताम्
निमुङ्ख्यन्ताम्
मध्यम
निमुङ्ख्यस्व
निमुङ्ख्येथाम्
निमुङ्ख्यध्वम्
उत्तम
निमुङ्ख्यै
निमुङ्ख्यावहै
निमुङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमुङ्ख्यत
न्यमुङ्ख्येताम्
न्यमुङ्ख्यन्त
मध्यम
न्यमुङ्ख्यथाः
न्यमुङ्ख्येथाम्
न्यमुङ्ख्यध्वम्
उत्तम
न्यमुङ्ख्ये
न्यमुङ्ख्यावहि
न्यमुङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्ख्येत
निमुङ्ख्येयाताम्
निमुङ्ख्येरन्
मध्यम
निमुङ्ख्येथाः
निमुङ्ख्येयाथाम्
निमुङ्ख्येध्वम्
उत्तम
निमुङ्ख्येय
निमुङ्ख्येवहि
निमुङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निमुङ्खिषीष्ट
निमुङ्खिषीयास्ताम्
निमुङ्खिषीरन्
मध्यम
निमुङ्खिषीष्ठाः
निमुङ्खिषीयास्थाम्
निमुङ्खिषीध्वम्
उत्तम
निमुङ्खिषीय
निमुङ्खिषीवहि
निमुङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमुङ्खि
न्यमुङ्खिषाताम्
न्यमुङ्खिषत
मध्यम
न्यमुङ्खिष्ठाः
न्यमुङ्खिषाथाम्
न्यमुङ्खिढ्वम्
उत्तम
न्यमुङ्खिषि
न्यमुङ्खिष्वहि
न्यमुङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमुङ्खिष्यत
न्यमुङ्खिष्येताम्
न्यमुङ्खिष्यन्त
मध्यम
न्यमुङ्खिष्यथाः
न्यमुङ्खिष्येथाम्
न्यमुङ्खिष्यध्वम्
उत्तम
न्यमुङ्खिष्ये
न्यमुङ्खिष्यावहि
न्यमुङ्खिष्यामहि