नि + पुन्थ् धातुरूपाणि - पुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थ्यते
निपुन्थ्येते
निपुन्थ्यन्ते
मध्यम
निपुन्थ्यसे
निपुन्थ्येथे
निपुन्थ्यध्वे
उत्तम
निपुन्थ्ये
निपुन्थ्यावहे
निपुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निपुपुन्थे
निपुपुन्थाते
निपुपुन्थिरे
मध्यम
निपुपुन्थिषे
निपुपुन्थाथे
निपुपुन्थिध्वे
उत्तम
निपुपुन्थे
निपुपुन्थिवहे
निपुपुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थिता
निपुन्थितारौ
निपुन्थितारः
मध्यम
निपुन्थितासे
निपुन्थितासाथे
निपुन्थिताध्वे
उत्तम
निपुन्थिताहे
निपुन्थितास्वहे
निपुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थिष्यते
निपुन्थिष्येते
निपुन्थिष्यन्ते
मध्यम
निपुन्थिष्यसे
निपुन्थिष्येथे
निपुन्थिष्यध्वे
उत्तम
निपुन्थिष्ये
निपुन्थिष्यावहे
निपुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थ्यताम्
निपुन्थ्येताम्
निपुन्थ्यन्ताम्
मध्यम
निपुन्थ्यस्व
निपुन्थ्येथाम्
निपुन्थ्यध्वम्
उत्तम
निपुन्थ्यै
निपुन्थ्यावहै
निपुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यपुन्थ्यत
न्यपुन्थ्येताम्
न्यपुन्थ्यन्त
मध्यम
न्यपुन्थ्यथाः
न्यपुन्थ्येथाम्
न्यपुन्थ्यध्वम्
उत्तम
न्यपुन्थ्ये
न्यपुन्थ्यावहि
न्यपुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थ्येत
निपुन्थ्येयाताम्
निपुन्थ्येरन्
मध्यम
निपुन्थ्येथाः
निपुन्थ्येयाथाम्
निपुन्थ्येध्वम्
उत्तम
निपुन्थ्येय
निपुन्थ्येवहि
निपुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निपुन्थिषीष्ट
निपुन्थिषीयास्ताम्
निपुन्थिषीरन्
मध्यम
निपुन्थिषीष्ठाः
निपुन्थिषीयास्थाम्
निपुन्थिषीध्वम्
उत्तम
निपुन्थिषीय
निपुन्थिषीवहि
निपुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यपुन्थि
न्यपुन्थिषाताम्
न्यपुन्थिषत
मध्यम
न्यपुन्थिष्ठाः
न्यपुन्थिषाथाम्
न्यपुन्थिढ्वम्
उत्तम
न्यपुन्थिषि
न्यपुन्थिष्वहि
न्यपुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यपुन्थिष्यत
न्यपुन्थिष्येताम्
न्यपुन्थिष्यन्त
मध्यम
न्यपुन्थिष्यथाः
न्यपुन्थिष्येथाम्
न्यपुन्थिष्यध्वम्
उत्तम
न्यपुन्थिष्ये
न्यपुन्थिष्यावहि
न्यपुन्थिष्यामहि