नि + नन्द् धातुरूपाणि - टुनदिँ समृद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्द्यते
निनन्द्येते
निनन्द्यन्ते
मध्यम
निनन्द्यसे
निनन्द्येथे
निनन्द्यध्वे
उत्तम
निनन्द्ये
निनन्द्यावहे
निनन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निननन्दे
निननन्दाते
निननन्दिरे
मध्यम
निननन्दिषे
निननन्दाथे
निननन्दिध्वे
उत्तम
निननन्दे
निननन्दिवहे
निननन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दिता
निनन्दितारौ
निनन्दितारः
मध्यम
निनन्दितासे
निनन्दितासाथे
निनन्दिताध्वे
उत्तम
निनन्दिताहे
निनन्दितास्वहे
निनन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दिष्यते
निनन्दिष्येते
निनन्दिष्यन्ते
मध्यम
निनन्दिष्यसे
निनन्दिष्येथे
निनन्दिष्यध्वे
उत्तम
निनन्दिष्ये
निनन्दिष्यावहे
निनन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्द्यताम्
निनन्द्येताम्
निनन्द्यन्ताम्
मध्यम
निनन्द्यस्व
निनन्द्येथाम्
निनन्द्यध्वम्
उत्तम
निनन्द्यै
निनन्द्यावहै
निनन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्द्यत
न्यनन्द्येताम्
न्यनन्द्यन्त
मध्यम
न्यनन्द्यथाः
न्यनन्द्येथाम्
न्यनन्द्यध्वम्
उत्तम
न्यनन्द्ये
न्यनन्द्यावहि
न्यनन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्द्येत
निनन्द्येयाताम्
निनन्द्येरन्
मध्यम
निनन्द्येथाः
निनन्द्येयाथाम्
निनन्द्येध्वम्
उत्तम
निनन्द्येय
निनन्द्येवहि
निनन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनन्दिषीष्ट
निनन्दिषीयास्ताम्
निनन्दिषीरन्
मध्यम
निनन्दिषीष्ठाः
निनन्दिषीयास्थाम्
निनन्दिषीध्वम्
उत्तम
निनन्दिषीय
निनन्दिषीवहि
निनन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्दि
न्यनन्दिषाताम्
न्यनन्दिषत
मध्यम
न्यनन्दिष्ठाः
न्यनन्दिषाथाम्
न्यनन्दिढ्वम्
उत्तम
न्यनन्दिषि
न्यनन्दिष्वहि
न्यनन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यनन्दिष्यत
न्यनन्दिष्येताम्
न्यनन्दिष्यन्त
मध्यम
न्यनन्दिष्यथाः
न्यनन्दिष्येथाम्
न्यनन्दिष्यध्वम्
उत्तम
न्यनन्दिष्ये
न्यनन्दिष्यावहि
न्यनन्दिष्यामहि