नि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्द्यते
नित्रन्द्येते
नित्रन्द्यन्ते
मध्यम
नित्रन्द्यसे
नित्रन्द्येथे
नित्रन्द्यध्वे
उत्तम
नित्रन्द्ये
नित्रन्द्यावहे
नित्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितत्रन्दे
नितत्रन्दाते
नितत्रन्दिरे
मध्यम
नितत्रन्दिषे
नितत्रन्दाथे
नितत्रन्दिध्वे
उत्तम
नितत्रन्दे
नितत्रन्दिवहे
नितत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दिता
नित्रन्दितारौ
नित्रन्दितारः
मध्यम
नित्रन्दितासे
नित्रन्दितासाथे
नित्रन्दिताध्वे
उत्तम
नित्रन्दिताहे
नित्रन्दितास्वहे
नित्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दिष्यते
नित्रन्दिष्येते
नित्रन्दिष्यन्ते
मध्यम
नित्रन्दिष्यसे
नित्रन्दिष्येथे
नित्रन्दिष्यध्वे
उत्तम
नित्रन्दिष्ये
नित्रन्दिष्यावहे
नित्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्द्यताम्
नित्रन्द्येताम्
नित्रन्द्यन्ताम्
मध्यम
नित्रन्द्यस्व
नित्रन्द्येथाम्
नित्रन्द्यध्वम्
उत्तम
नित्रन्द्यै
नित्रन्द्यावहै
नित्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्द्यत
न्यत्रन्द्येताम्
न्यत्रन्द्यन्त
मध्यम
न्यत्रन्द्यथाः
न्यत्रन्द्येथाम्
न्यत्रन्द्यध्वम्
उत्तम
न्यत्रन्द्ये
न्यत्रन्द्यावहि
न्यत्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्द्येत
नित्रन्द्येयाताम्
नित्रन्द्येरन्
मध्यम
नित्रन्द्येथाः
नित्रन्द्येयाथाम्
नित्रन्द्येध्वम्
उत्तम
नित्रन्द्येय
नित्रन्द्येवहि
नित्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नित्रन्दिषीष्ट
नित्रन्दिषीयास्ताम्
नित्रन्दिषीरन्
मध्यम
नित्रन्दिषीष्ठाः
नित्रन्दिषीयास्थाम्
नित्रन्दिषीध्वम्
उत्तम
नित्रन्दिषीय
नित्रन्दिषीवहि
नित्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्दि
न्यत्रन्दिषाताम्
न्यत्रन्दिषत
मध्यम
न्यत्रन्दिष्ठाः
न्यत्रन्दिषाथाम्
न्यत्रन्दिढ्वम्
उत्तम
न्यत्रन्दिषि
न्यत्रन्दिष्वहि
न्यत्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यत्रन्दिष्यत
न्यत्रन्दिष्येताम्
न्यत्रन्दिष्यन्त
मध्यम
न्यत्रन्दिष्यथाः
न्यत्रन्दिष्येथाम्
न्यत्रन्दिष्यध्वम्
उत्तम
न्यत्रन्दिष्ये
न्यत्रन्दिष्यावहि
न्यत्रन्दिष्यामहि