नि + तक् धातुरूपाणि - तकँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नितक्यते
नितक्येते
नितक्यन्ते
मध्यम
नितक्यसे
नितक्येथे
नितक्यध्वे
उत्तम
नितक्ये
नितक्यावहे
नितक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितेके
नितेकाते
नितेकिरे
मध्यम
नितेकिषे
नितेकाथे
नितेकिध्वे
उत्तम
नितेके
नितेकिवहे
नितेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकिता
नितकितारौ
नितकितारः
मध्यम
नितकितासे
नितकितासाथे
नितकिताध्वे
उत्तम
नितकिताहे
नितकितास्वहे
नितकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नितकिष्यते
नितकिष्येते
नितकिष्यन्ते
मध्यम
नितकिष्यसे
नितकिष्येथे
नितकिष्यध्वे
उत्तम
नितकिष्ये
नितकिष्यावहे
नितकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नितक्यताम्
नितक्येताम्
नितक्यन्ताम्
मध्यम
नितक्यस्व
नितक्येथाम्
नितक्यध्वम्
उत्तम
नितक्यै
नितक्यावहै
नितक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यतक्यत
न्यतक्येताम्
न्यतक्यन्त
मध्यम
न्यतक्यथाः
न्यतक्येथाम्
न्यतक्यध्वम्
उत्तम
न्यतक्ये
न्यतक्यावहि
न्यतक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नितक्येत
नितक्येयाताम्
नितक्येरन्
मध्यम
नितक्येथाः
नितक्येयाथाम्
नितक्येध्वम्
उत्तम
नितक्येय
नितक्येवहि
नितक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नितकिषीष्ट
नितकिषीयास्ताम्
नितकिषीरन्
मध्यम
नितकिषीष्ठाः
नितकिषीयास्थाम्
नितकिषीध्वम्
उत्तम
नितकिषीय
नितकिषीवहि
नितकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यताकि
न्यतकिषाताम्
न्यतकिषत
मध्यम
न्यतकिष्ठाः
न्यतकिषाथाम्
न्यतकिढ्वम्
उत्तम
न्यतकिषि
न्यतकिष्वहि
न्यतकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यतकिष्यत
न्यतकिष्येताम्
न्यतकिष्यन्त
मध्यम
न्यतकिष्यथाः
न्यतकिष्येथाम्
न्यतकिष्यध्वम्
उत्तम
न्यतकिष्ये
न्यतकिष्यावहि
न्यतकिष्यामहि