नि + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्द्यते
निखर्द्येते
निखर्द्यन्ते
मध्यम
निखर्द्यसे
निखर्द्येथे
निखर्द्यध्वे
उत्तम
निखर्द्ये
निखर्द्यावहे
निखर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निचखर्दे
निचखर्दाते
निचखर्दिरे
मध्यम
निचखर्दिषे
निचखर्दाथे
निचखर्दिध्वे
उत्तम
निचखर्दे
निचखर्दिवहे
निचखर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दिता
निखर्दितारौ
निखर्दितारः
मध्यम
निखर्दितासे
निखर्दितासाथे
निखर्दिताध्वे
उत्तम
निखर्दिताहे
निखर्दितास्वहे
निखर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दिष्यते
निखर्दिष्येते
निखर्दिष्यन्ते
मध्यम
निखर्दिष्यसे
निखर्दिष्येथे
निखर्दिष्यध्वे
उत्तम
निखर्दिष्ये
निखर्दिष्यावहे
निखर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्द्यताम्
निखर्द्येताम्
निखर्द्यन्ताम्
मध्यम
निखर्द्यस्व
निखर्द्येथाम्
निखर्द्यध्वम्
उत्तम
निखर्द्यै
निखर्द्यावहै
निखर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्द्यत
न्यखर्द्येताम्
न्यखर्द्यन्त
मध्यम
न्यखर्द्यथाः
न्यखर्द्येथाम्
न्यखर्द्यध्वम्
उत्तम
न्यखर्द्ये
न्यखर्द्यावहि
न्यखर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्द्येत
निखर्द्येयाताम्
निखर्द्येरन्
मध्यम
निखर्द्येथाः
निखर्द्येयाथाम्
निखर्द्येध्वम्
उत्तम
निखर्द्येय
निखर्द्येवहि
निखर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निखर्दिषीष्ट
निखर्दिषीयास्ताम्
निखर्दिषीरन्
मध्यम
निखर्दिषीष्ठाः
निखर्दिषीयास्थाम्
निखर्दिषीध्वम्
उत्तम
निखर्दिषीय
निखर्दिषीवहि
निखर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्दि
न्यखर्दिषाताम्
न्यखर्दिषत
मध्यम
न्यखर्दिष्ठाः
न्यखर्दिषाथाम्
न्यखर्दिढ्वम्
उत्तम
न्यखर्दिषि
न्यखर्दिष्वहि
न्यखर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यखर्दिष्यत
न्यखर्दिष्येताम्
न्यखर्दिष्यन्त
मध्यम
न्यखर्दिष्यथाः
न्यखर्दिष्येथाम्
न्यखर्दिष्यध्वम्
उत्तम
न्यखर्दिष्ये
न्यखर्दिष्यावहि
न्यखर्दिष्यामहि