नि + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योख्यते
न्योख्येते
न्योख्यन्ते
मध्यम
न्योख्यसे
न्योख्येथे
न्योख्यध्वे
उत्तम
न्योख्ये
न्योख्यावहे
न्योख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखाञ्चक्रे / न्योखांचक्रे / न्योखाम्बभूवे / न्योखांबभूवे / न्योखामाहे
न्योखाञ्चक्राते / न्योखांचक्राते / न्योखाम्बभूवाते / न्योखांबभूवाते / न्योखामासाते
न्योखाञ्चक्रिरे / न्योखांचक्रिरे / न्योखाम्बभूविरे / न्योखांबभूविरे / न्योखामासिरे
मध्यम
न्योखाञ्चकृषे / न्योखांचकृषे / न्योखाम्बभूविषे / न्योखांबभूविषे / न्योखामासिषे
न्योखाञ्चक्राथे / न्योखांचक्राथे / न्योखाम्बभूवाथे / न्योखांबभूवाथे / न्योखामासाथे
न्योखाञ्चकृढ्वे / न्योखांचकृढ्वे / न्योखाम्बभूविध्वे / न्योखांबभूविध्वे / न्योखाम्बभूविढ्वे / न्योखांबभूविढ्वे / न्योखामासिध्वे
उत्तम
न्योखाञ्चक्रे / न्योखांचक्रे / न्योखाम्बभूवे / न्योखांबभूवे / न्योखामाहे
न्योखाञ्चकृवहे / न्योखांचकृवहे / न्योखाम्बभूविवहे / न्योखांबभूविवहे / न्योखामासिवहे
न्योखाञ्चकृमहे / न्योखांचकृमहे / न्योखाम्बभूविमहे / न्योखांबभूविमहे / न्योखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखिता
न्योखितारौ
न्योखितारः
मध्यम
न्योखितासे
न्योखितासाथे
न्योखिताध्वे
उत्तम
न्योखिताहे
न्योखितास्वहे
न्योखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखिष्यते
न्योखिष्येते
न्योखिष्यन्ते
मध्यम
न्योखिष्यसे
न्योखिष्येथे
न्योखिष्यध्वे
उत्तम
न्योखिष्ये
न्योखिष्यावहे
न्योखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
न्योख्यताम्
न्योख्येताम्
न्योख्यन्ताम्
मध्यम
न्योख्यस्व
न्योख्येथाम्
न्योख्यध्वम्
उत्तम
न्योख्यै
न्योख्यावहै
न्योख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौख्यत
न्यौख्येताम्
न्यौख्यन्त
मध्यम
न्यौख्यथाः
न्यौख्येथाम्
न्यौख्यध्वम्
उत्तम
न्यौख्ये
न्यौख्यावहि
न्यौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्योख्येत
न्योख्येयाताम्
न्योख्येरन्
मध्यम
न्योख्येथाः
न्योख्येयाथाम्
न्योख्येध्वम्
उत्तम
न्योख्येय
न्योख्येवहि
न्योख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्योखिषीष्ट
न्योखिषीयास्ताम्
न्योखिषीरन्
मध्यम
न्योखिषीष्ठाः
न्योखिषीयास्थाम्
न्योखिषीध्वम्
उत्तम
न्योखिषीय
न्योखिषीवहि
न्योखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौखि
न्यौखिषाताम्
न्यौखिषत
मध्यम
न्यौखिष्ठाः
न्यौखिषाथाम्
न्यौखिढ्वम्
उत्तम
न्यौखिषि
न्यौखिष्वहि
न्यौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यौखिष्यत
न्यौखिष्येताम्
न्यौखिष्यन्त
मध्यम
न्यौखिष्यथाः
न्यौखिष्येथाम्
न्यौखिष्यध्वम्
उत्तम
न्यौखिष्ये
न्यौखिष्यावहि
न्यौखिष्यामहि