नि + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्ग्यते
न्यङ्ग्येते
न्यङ्ग्यन्ते
मध्यम
न्यङ्ग्यसे
न्यङ्ग्येथे
न्यङ्ग्यध्वे
उत्तम
न्यङ्ग्ये
न्यङ्ग्यावहे
न्यङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यानङ्गे
न्यानङ्गाते
न्यानङ्गिरे
मध्यम
न्यानङ्गिषे
न्यानङ्गाथे
न्यानङ्गिध्वे
उत्तम
न्यानङ्गे
न्यानङ्गिवहे
न्यानङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्गिता
न्यङ्गितारौ
न्यङ्गितारः
मध्यम
न्यङ्गितासे
न्यङ्गितासाथे
न्यङ्गिताध्वे
उत्तम
न्यङ्गिताहे
न्यङ्गितास्वहे
न्यङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्गिष्यते
न्यङ्गिष्येते
न्यङ्गिष्यन्ते
मध्यम
न्यङ्गिष्यसे
न्यङ्गिष्येथे
न्यङ्गिष्यध्वे
उत्तम
न्यङ्गिष्ये
न्यङ्गिष्यावहे
न्यङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्ग्यताम्
न्यङ्ग्येताम्
न्यङ्ग्यन्ताम्
मध्यम
न्यङ्ग्यस्व
न्यङ्ग्येथाम्
न्यङ्ग्यध्वम्
उत्तम
न्यङ्ग्यै
न्यङ्ग्यावहै
न्यङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्याङ्ग्यत
न्याङ्ग्येताम्
न्याङ्ग्यन्त
मध्यम
न्याङ्ग्यथाः
न्याङ्ग्येथाम्
न्याङ्ग्यध्वम्
उत्तम
न्याङ्ग्ये
न्याङ्ग्यावहि
न्याङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्ग्येत
न्यङ्ग्येयाताम्
न्यङ्ग्येरन्
मध्यम
न्यङ्ग्येथाः
न्यङ्ग्येयाथाम्
न्यङ्ग्येध्वम्
उत्तम
न्यङ्ग्येय
न्यङ्ग्येवहि
न्यङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यङ्गिषीष्ट
न्यङ्गिषीयास्ताम्
न्यङ्गिषीरन्
मध्यम
न्यङ्गिषीष्ठाः
न्यङ्गिषीयास्थाम्
न्यङ्गिषीध्वम्
उत्तम
न्यङ्गिषीय
न्यङ्गिषीवहि
न्यङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्याङ्गि
न्याङ्गिषाताम्
न्याङ्गिषत
मध्यम
न्याङ्गिष्ठाः
न्याङ्गिषाथाम्
न्याङ्गिढ्वम्
उत्तम
न्याङ्गिषि
न्याङ्गिष्वहि
न्याङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्याङ्गिष्यत
न्याङ्गिष्येताम्
न्याङ्गिष्यन्त
मध्यम
न्याङ्गिष्यथाः
न्याङ्गिष्येथाम्
न्याङ्गिष्यध्वम्
उत्तम
न्याङ्गिष्ये
न्याङ्गिष्यावहि
न्याङ्गिष्यामहि