निस् + स्वद् धातुरूपाणि - ष्वदँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वद्यते / निस्स्वद्यते
निःस्वद्येते / निस्स्वद्येते
निःस्वद्यन्ते / निस्स्वद्यन्ते
मध्यम
निःस्वद्यसे / निस्स्वद्यसे
निःस्वद्येथे / निस्स्वद्येथे
निःस्वद्यध्वे / निस्स्वद्यध्वे
उत्तम
निःस्वद्ये / निस्स्वद्ये
निःस्वद्यावहे / निस्स्वद्यावहे
निःस्वद्यामहे / निस्स्वद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसस्वदे / निस्सस्वदे
निःसस्वदाते / निस्सस्वदाते
निःसस्वदिरे / निस्सस्वदिरे
मध्यम
निःसस्वदिषे / निस्सस्वदिषे
निःसस्वदाथे / निस्सस्वदाथे
निःसस्वदिध्वे / निस्सस्वदिध्वे
उत्तम
निःसस्वदे / निस्सस्वदे
निःसस्वदिवहे / निस्सस्वदिवहे
निःसस्वदिमहे / निस्सस्वदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वदिता / निस्स्वदिता
निःस्वदितारौ / निस्स्वदितारौ
निःस्वदितारः / निस्स्वदितारः
मध्यम
निःस्वदितासे / निस्स्वदितासे
निःस्वदितासाथे / निस्स्वदितासाथे
निःस्वदिताध्वे / निस्स्वदिताध्वे
उत्तम
निःस्वदिताहे / निस्स्वदिताहे
निःस्वदितास्वहे / निस्स्वदितास्वहे
निःस्वदितास्महे / निस्स्वदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वदिष्यते / निस्स्वदिष्यते
निःस्वदिष्येते / निस्स्वदिष्येते
निःस्वदिष्यन्ते / निस्स्वदिष्यन्ते
मध्यम
निःस्वदिष्यसे / निस्स्वदिष्यसे
निःस्वदिष्येथे / निस्स्वदिष्येथे
निःस्वदिष्यध्वे / निस्स्वदिष्यध्वे
उत्तम
निःस्वदिष्ये / निस्स्वदिष्ये
निःस्वदिष्यावहे / निस्स्वदिष्यावहे
निःस्वदिष्यामहे / निस्स्वदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वद्यताम् / निस्स्वद्यताम्
निःस्वद्येताम् / निस्स्वद्येताम्
निःस्वद्यन्ताम् / निस्स्वद्यन्ताम्
मध्यम
निःस्वद्यस्व / निस्स्वद्यस्व
निःस्वद्येथाम् / निस्स्वद्येथाम्
निःस्वद्यध्वम् / निस्स्वद्यध्वम्
उत्तम
निःस्वद्यै / निस्स्वद्यै
निःस्वद्यावहै / निस्स्वद्यावहै
निःस्वद्यामहै / निस्स्वद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्वद्यत
निरस्वद्येताम्
निरस्वद्यन्त
मध्यम
निरस्वद्यथाः
निरस्वद्येथाम्
निरस्वद्यध्वम्
उत्तम
निरस्वद्ये
निरस्वद्यावहि
निरस्वद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वद्येत / निस्स्वद्येत
निःस्वद्येयाताम् / निस्स्वद्येयाताम्
निःस्वद्येरन् / निस्स्वद्येरन्
मध्यम
निःस्वद्येथाः / निस्स्वद्येथाः
निःस्वद्येयाथाम् / निस्स्वद्येयाथाम्
निःस्वद्येध्वम् / निस्स्वद्येध्वम्
उत्तम
निःस्वद्येय / निस्स्वद्येय
निःस्वद्येवहि / निस्स्वद्येवहि
निःस्वद्येमहि / निस्स्वद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्वदिषीष्ट / निस्स्वदिषीष्ट
निःस्वदिषीयास्ताम् / निस्स्वदिषीयास्ताम्
निःस्वदिषीरन् / निस्स्वदिषीरन्
मध्यम
निःस्वदिषीष्ठाः / निस्स्वदिषीष्ठाः
निःस्वदिषीयास्थाम् / निस्स्वदिषीयास्थाम्
निःस्वदिषीध्वम् / निस्स्वदिषीध्वम्
उत्तम
निःस्वदिषीय / निस्स्वदिषीय
निःस्वदिषीवहि / निस्स्वदिषीवहि
निःस्वदिषीमहि / निस्स्वदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्वादि
निरस्वदिषाताम्
निरस्वदिषत
मध्यम
निरस्वदिष्ठाः
निरस्वदिषाथाम्
निरस्वदिढ्वम्
उत्तम
निरस्वदिषि
निरस्वदिष्वहि
निरस्वदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्वदिष्यत
निरस्वदिष्येताम्
निरस्वदिष्यन्त
मध्यम
निरस्वदिष्यथाः
निरस्वदिष्येथाम्
निरस्वदिष्यध्वम्
उत्तम
निरस्वदिष्ये
निरस्वदिष्यावहि
निरस्वदिष्यामहि