निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्यते / निश्श्विन्द्यते
निःश्विन्द्येते / निश्श्विन्द्येते
निःश्विन्द्यन्ते / निश्श्विन्द्यन्ते
मध्यम
निःश्विन्द्यसे / निश्श्विन्द्यसे
निःश्विन्द्येथे / निश्श्विन्द्येथे
निःश्विन्द्यध्वे / निश्श्विन्द्यध्वे
उत्तम
निःश्विन्द्ये / निश्श्विन्द्ये
निःश्विन्द्यावहे / निश्श्विन्द्यावहे
निःश्विन्द्यामहे / निश्श्विन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दाते / निश्शिश्विन्दाते
निःशिश्विन्दिरे / निश्शिश्विन्दिरे
मध्यम
निःशिश्विन्दिषे / निश्शिश्विन्दिषे
निःशिश्विन्दाथे / निश्शिश्विन्दाथे
निःशिश्विन्दिध्वे / निश्शिश्विन्दिध्वे
उत्तम
निःशिश्विन्दे / निश्शिश्विन्दे
निःशिश्विन्दिवहे / निश्शिश्विन्दिवहे
निःशिश्विन्दिमहे / निश्शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिता / निश्श्विन्दिता
निःश्विन्दितारौ / निश्श्विन्दितारौ
निःश्विन्दितारः / निश्श्विन्दितारः
मध्यम
निःश्विन्दितासे / निश्श्विन्दितासे
निःश्विन्दितासाथे / निश्श्विन्दितासाथे
निःश्विन्दिताध्वे / निश्श्विन्दिताध्वे
उत्तम
निःश्विन्दिताहे / निश्श्विन्दिताहे
निःश्विन्दितास्वहे / निश्श्विन्दितास्वहे
निःश्विन्दितास्महे / निश्श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिष्यते / निश्श्विन्दिष्यते
निःश्विन्दिष्येते / निश्श्विन्दिष्येते
निःश्विन्दिष्यन्ते / निश्श्विन्दिष्यन्ते
मध्यम
निःश्विन्दिष्यसे / निश्श्विन्दिष्यसे
निःश्विन्दिष्येथे / निश्श्विन्दिष्येथे
निःश्विन्दिष्यध्वे / निश्श्विन्दिष्यध्वे
उत्तम
निःश्विन्दिष्ये / निश्श्विन्दिष्ये
निःश्विन्दिष्यावहे / निश्श्विन्दिष्यावहे
निःश्विन्दिष्यामहे / निश्श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्यताम् / निश्श्विन्द्यताम्
निःश्विन्द्येताम् / निश्श्विन्द्येताम्
निःश्विन्द्यन्ताम् / निश्श्विन्द्यन्ताम्
मध्यम
निःश्विन्द्यस्व / निश्श्विन्द्यस्व
निःश्विन्द्येथाम् / निश्श्विन्द्येथाम्
निःश्विन्द्यध्वम् / निश्श्विन्द्यध्वम्
उत्तम
निःश्विन्द्यै / निश्श्विन्द्यै
निःश्विन्द्यावहै / निश्श्विन्द्यावहै
निःश्विन्द्यामहै / निश्श्विन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्द्यत
निरश्विन्द्येताम्
निरश्विन्द्यन्त
मध्यम
निरश्विन्द्यथाः
निरश्विन्द्येथाम्
निरश्विन्द्यध्वम्
उत्तम
निरश्विन्द्ये
निरश्विन्द्यावहि
निरश्विन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्येत / निश्श्विन्द्येत
निःश्विन्द्येयाताम् / निश्श्विन्द्येयाताम्
निःश्विन्द्येरन् / निश्श्विन्द्येरन्
मध्यम
निःश्विन्द्येथाः / निश्श्विन्द्येथाः
निःश्विन्द्येयाथाम् / निश्श्विन्द्येयाथाम्
निःश्विन्द्येध्वम् / निश्श्विन्द्येध्वम्
उत्तम
निःश्विन्द्येय / निश्श्विन्द्येय
निःश्विन्द्येवहि / निश्श्विन्द्येवहि
निःश्विन्द्येमहि / निश्श्विन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिषीष्ट / निश्श्विन्दिषीष्ट
निःश्विन्दिषीयास्ताम् / निश्श्विन्दिषीयास्ताम्
निःश्विन्दिषीरन् / निश्श्विन्दिषीरन्
मध्यम
निःश्विन्दिषीष्ठाः / निश्श्विन्दिषीष्ठाः
निःश्विन्दिषीयास्थाम् / निश्श्विन्दिषीयास्थाम्
निःश्विन्दिषीध्वम् / निश्श्विन्दिषीध्वम्
उत्तम
निःश्विन्दिषीय / निश्श्विन्दिषीय
निःश्विन्दिषीवहि / निश्श्विन्दिषीवहि
निःश्विन्दिषीमहि / निश्श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्दि
निरश्विन्दिषाताम्
निरश्विन्दिषत
मध्यम
निरश्विन्दिष्ठाः
निरश्विन्दिषाथाम्
निरश्विन्दिढ्वम्
उत्तम
निरश्विन्दिषि
निरश्विन्दिष्वहि
निरश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरश्विन्दिष्यत
निरश्विन्दिष्येताम्
निरश्विन्दिष्यन्त
मध्यम
निरश्विन्दिष्यथाः
निरश्विन्दिष्येथाम्
निरश्विन्दिष्यध्वम्
उत्तम
निरश्विन्दिष्ये
निरश्विन्दिष्यावहि
निरश्विन्दिष्यामहि