निस् + वङ्क् धातुरूपाणि - वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्क्यते
निर्वङ्क्येते
निर्वङ्क्यन्ते
मध्यम
निर्वङ्क्यसे
निर्वङ्क्येथे
निर्वङ्क्यध्वे
उत्तम
निर्वङ्क्ये
निर्वङ्क्यावहे
निर्वङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ववङ्के
निर्ववङ्काते
निर्ववङ्किरे
मध्यम
निर्ववङ्किषे
निर्ववङ्काथे
निर्ववङ्किध्वे
उत्तम
निर्ववङ्के
निर्ववङ्किवहे
निर्ववङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्किता
निर्वङ्कितारौ
निर्वङ्कितारः
मध्यम
निर्वङ्कितासे
निर्वङ्कितासाथे
निर्वङ्किताध्वे
उत्तम
निर्वङ्किताहे
निर्वङ्कितास्वहे
निर्वङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्किष्यते
निर्वङ्किष्येते
निर्वङ्किष्यन्ते
मध्यम
निर्वङ्किष्यसे
निर्वङ्किष्येथे
निर्वङ्किष्यध्वे
उत्तम
निर्वङ्किष्ये
निर्वङ्किष्यावहे
निर्वङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्क्यताम्
निर्वङ्क्येताम्
निर्वङ्क्यन्ताम्
मध्यम
निर्वङ्क्यस्व
निर्वङ्क्येथाम्
निर्वङ्क्यध्वम्
उत्तम
निर्वङ्क्यै
निर्वङ्क्यावहै
निर्वङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्क्यत
निरवङ्क्येताम्
निरवङ्क्यन्त
मध्यम
निरवङ्क्यथाः
निरवङ्क्येथाम्
निरवङ्क्यध्वम्
उत्तम
निरवङ्क्ये
निरवङ्क्यावहि
निरवङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्क्येत
निर्वङ्क्येयाताम्
निर्वङ्क्येरन्
मध्यम
निर्वङ्क्येथाः
निर्वङ्क्येयाथाम्
निर्वङ्क्येध्वम्
उत्तम
निर्वङ्क्येय
निर्वङ्क्येवहि
निर्वङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वङ्किषीष्ट
निर्वङ्किषीयास्ताम्
निर्वङ्किषीरन्
मध्यम
निर्वङ्किषीष्ठाः
निर्वङ्किषीयास्थाम्
निर्वङ्किषीध्वम्
उत्तम
निर्वङ्किषीय
निर्वङ्किषीवहि
निर्वङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्कि
निरवङ्किषाताम्
निरवङ्किषत
मध्यम
निरवङ्किष्ठाः
निरवङ्किषाथाम्
निरवङ्किढ्वम्
उत्तम
निरवङ्किषि
निरवङ्किष्वहि
निरवङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवङ्किष्यत
निरवङ्किष्येताम्
निरवङ्किष्यन्त
मध्यम
निरवङ्किष्यथाः
निरवङ्किष्येथाम्
निरवङ्किष्यध्वम्
उत्तम
निरवङ्किष्ये
निरवङ्किष्यावहि
निरवङ्किष्यामहि