निस् + लोक् धातुरूपाणि - लोकृँ दर्शने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोक्यते
निर्लोक्येते
निर्लोक्यन्ते
मध्यम
निर्लोक्यसे
निर्लोक्येथे
निर्लोक्यध्वे
उत्तम
निर्लोक्ये
निर्लोक्यावहे
निर्लोक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लुलोके
निर्लुलोकाते
निर्लुलोकिरे
मध्यम
निर्लुलोकिषे
निर्लुलोकाथे
निर्लुलोकिध्वे
उत्तम
निर्लुलोके
निर्लुलोकिवहे
निर्लुलोकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिता
निर्लोकितारौ
निर्लोकितारः
मध्यम
निर्लोकितासे
निर्लोकितासाथे
निर्लोकिताध्वे
उत्तम
निर्लोकिताहे
निर्लोकितास्वहे
निर्लोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिष्यते
निर्लोकिष्येते
निर्लोकिष्यन्ते
मध्यम
निर्लोकिष्यसे
निर्लोकिष्येथे
निर्लोकिष्यध्वे
उत्तम
निर्लोकिष्ये
निर्लोकिष्यावहे
निर्लोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोक्यताम्
निर्लोक्येताम्
निर्लोक्यन्ताम्
मध्यम
निर्लोक्यस्व
निर्लोक्येथाम्
निर्लोक्यध्वम्
उत्तम
निर्लोक्यै
निर्लोक्यावहै
निर्लोक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोक्यत
निरलोक्येताम्
निरलोक्यन्त
मध्यम
निरलोक्यथाः
निरलोक्येथाम्
निरलोक्यध्वम्
उत्तम
निरलोक्ये
निरलोक्यावहि
निरलोक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोक्येत
निर्लोक्येयाताम्
निर्लोक्येरन्
मध्यम
निर्लोक्येथाः
निर्लोक्येयाथाम्
निर्लोक्येध्वम्
उत्तम
निर्लोक्येय
निर्लोक्येवहि
निर्लोक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्लोकिषीष्ट
निर्लोकिषीयास्ताम्
निर्लोकिषीरन्
मध्यम
निर्लोकिषीष्ठाः
निर्लोकिषीयास्थाम्
निर्लोकिषीध्वम्
उत्तम
निर्लोकिषीय
निर्लोकिषीवहि
निर्लोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोकि
निरलोकिषाताम्
निरलोकिषत
मध्यम
निरलोकिष्ठाः
निरलोकिषाथाम्
निरलोकिढ्वम्
उत्तम
निरलोकिषि
निरलोकिष्वहि
निरलोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरलोकिष्यत
निरलोकिष्येताम्
निरलोकिष्यन्त
मध्यम
निरलोकिष्यथाः
निरलोकिष्येथाम्
निरलोकिष्यध्वम्
उत्तम
निरलोकिष्ये
निरलोकिष्यावहि
निरलोकिष्यामहि