निस् + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्ख्यते
नीरिङ्ख्येते
नीरिङ्ख्यन्ते
मध्यम
नीरिङ्ख्यसे
नीरिङ्ख्येथे
नीरिङ्ख्यध्वे
उत्तम
नीरिङ्ख्ये
नीरिङ्ख्यावहे
नीरिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिरिङ्खे
नीरिरिङ्खाते
नीरिरिङ्खिरे
मध्यम
नीरिरिङ्खिषे
नीरिरिङ्खाथे
नीरिरिङ्खिध्वे
उत्तम
नीरिरिङ्खे
नीरिरिङ्खिवहे
नीरिरिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्खिता
नीरिङ्खितारौ
नीरिङ्खितारः
मध्यम
नीरिङ्खितासे
नीरिङ्खितासाथे
नीरिङ्खिताध्वे
उत्तम
नीरिङ्खिताहे
नीरिङ्खितास्वहे
नीरिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्खिष्यते
नीरिङ्खिष्येते
नीरिङ्खिष्यन्ते
मध्यम
नीरिङ्खिष्यसे
नीरिङ्खिष्येथे
नीरिङ्खिष्यध्वे
उत्तम
नीरिङ्खिष्ये
नीरिङ्खिष्यावहे
नीरिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्ख्यताम्
नीरिङ्ख्येताम्
नीरिङ्ख्यन्ताम्
मध्यम
नीरिङ्ख्यस्व
नीरिङ्ख्येथाम्
नीरिङ्ख्यध्वम्
उत्तम
नीरिङ्ख्यै
नीरिङ्ख्यावहै
नीरिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररिङ्ख्यत
निररिङ्ख्येताम्
निररिङ्ख्यन्त
मध्यम
निररिङ्ख्यथाः
निररिङ्ख्येथाम्
निररिङ्ख्यध्वम्
उत्तम
निररिङ्ख्ये
निररिङ्ख्यावहि
निररिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्ख्येत
नीरिङ्ख्येयाताम्
नीरिङ्ख्येरन्
मध्यम
नीरिङ्ख्येथाः
नीरिङ्ख्येयाथाम्
नीरिङ्ख्येध्वम्
उत्तम
नीरिङ्ख्येय
नीरिङ्ख्येवहि
नीरिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नीरिङ्खिषीष्ट
नीरिङ्खिषीयास्ताम्
नीरिङ्खिषीरन्
मध्यम
नीरिङ्खिषीष्ठाः
नीरिङ्खिषीयास्थाम्
नीरिङ्खिषीध्वम्
उत्तम
नीरिङ्खिषीय
नीरिङ्खिषीवहि
नीरिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररिङ्खि
निररिङ्खिषाताम्
निररिङ्खिषत
मध्यम
निररिङ्खिष्ठाः
निररिङ्खिषाथाम्
निररिङ्खिढ्वम्
उत्तम
निररिङ्खिषि
निररिङ्खिष्वहि
निररिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निररिङ्खिष्यत
निररिङ्खिष्येताम्
निररिङ्खिष्यन्त
मध्यम
निररिङ्खिष्यथाः
निररिङ्खिष्येथाम्
निररिङ्खिष्यध्वम्
उत्तम
निररिङ्खिष्ये
निररिङ्खिष्यावहि
निररिङ्खिष्यामहि