निस् + बद् धातुरूपाणि - बदँ स्थैर्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बद्यते
निर्बद्येते
निर्बद्यन्ते
मध्यम
निर्बद्यसे
निर्बद्येथे
निर्बद्यध्वे
उत्तम
निर्बद्ये
निर्बद्यावहे
निर्बद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बेदे
निर्बेदाते
निर्बेदिरे
मध्यम
निर्बेदिषे
निर्बेदाथे
निर्बेदिध्वे
उत्तम
निर्बेदे
निर्बेदिवहे
निर्बेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदिता
निर्बदितारौ
निर्बदितारः
मध्यम
निर्बदितासे
निर्बदितासाथे
निर्बदिताध्वे
उत्तम
निर्बदिताहे
निर्बदितास्वहे
निर्बदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदिष्यते
निर्बदिष्येते
निर्बदिष्यन्ते
मध्यम
निर्बदिष्यसे
निर्बदिष्येथे
निर्बदिष्यध्वे
उत्तम
निर्बदिष्ये
निर्बदिष्यावहे
निर्बदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बद्यताम्
निर्बद्येताम्
निर्बद्यन्ताम्
मध्यम
निर्बद्यस्व
निर्बद्येथाम्
निर्बद्यध्वम्
उत्तम
निर्बद्यै
निर्बद्यावहै
निर्बद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबद्यत
निरबद्येताम्
निरबद्यन्त
मध्यम
निरबद्यथाः
निरबद्येथाम्
निरबद्यध्वम्
उत्तम
निरबद्ये
निरबद्यावहि
निरबद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बद्येत
निर्बद्येयाताम्
निर्बद्येरन्
मध्यम
निर्बद्येथाः
निर्बद्येयाथाम्
निर्बद्येध्वम्
उत्तम
निर्बद्येय
निर्बद्येवहि
निर्बद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्बदिषीष्ट
निर्बदिषीयास्ताम्
निर्बदिषीरन्
मध्यम
निर्बदिषीष्ठाः
निर्बदिषीयास्थाम्
निर्बदिषीध्वम्
उत्तम
निर्बदिषीय
निर्बदिषीवहि
निर्बदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबादि
निरबदिषाताम्
निरबदिषत
मध्यम
निरबदिष्ठाः
निरबदिषाथाम्
निरबदिढ्वम्
उत्तम
निरबदिषि
निरबदिष्वहि
निरबदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरबदिष्यत
निरबदिष्येताम्
निरबदिष्यन्त
मध्यम
निरबदिष्यथाः
निरबदिष्येथाम्
निरबदिष्यध्वम्
उत्तम
निरबदिष्ये
निरबदिष्यावहि
निरबदिष्यामहि