निस् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णख्यते
निर्णख्येते
निर्णख्यन्ते
मध्यम
निर्णख्यसे
निर्णख्येथे
निर्णख्यध्वे
उत्तम
निर्णख्ये
निर्णख्यावहे
निर्णख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णेखे
निर्णेखाते
निर्णेखिरे
मध्यम
निर्णेखिषे
निर्णेखाथे
निर्णेखिध्वे
उत्तम
निर्णेखे
निर्णेखिवहे
निर्णेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखिता
निर्णखितारौ
निर्णखितारः
मध्यम
निर्णखितासे
निर्णखितासाथे
निर्णखिताध्वे
उत्तम
निर्णखिताहे
निर्णखितास्वहे
निर्णखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखिष्यते
निर्णखिष्येते
निर्णखिष्यन्ते
मध्यम
निर्णखिष्यसे
निर्णखिष्येथे
निर्णखिष्यध्वे
उत्तम
निर्णखिष्ये
निर्णखिष्यावहे
निर्णखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णख्यताम्
निर्णख्येताम्
निर्णख्यन्ताम्
मध्यम
निर्णख्यस्व
निर्णख्येथाम्
निर्णख्यध्वम्
उत्तम
निर्णख्यै
निर्णख्यावहै
निर्णख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणख्यत
निरणख्येताम्
निरणख्यन्त
मध्यम
निरणख्यथाः
निरणख्येथाम्
निरणख्यध्वम्
उत्तम
निरणख्ये
निरणख्यावहि
निरणख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णख्येत
निर्णख्येयाताम्
निर्णख्येरन्
मध्यम
निर्णख्येथाः
निर्णख्येयाथाम्
निर्णख्येध्वम्
उत्तम
निर्णख्येय
निर्णख्येवहि
निर्णख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णखिषीष्ट
निर्णखिषीयास्ताम्
निर्णखिषीरन्
मध्यम
निर्णखिषीष्ठाः
निर्णखिषीयास्थाम्
निर्णखिषीध्वम्
उत्तम
निर्णखिषीय
निर्णखिषीवहि
निर्णखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणाखि
निरणखिषाताम्
निरणखिषत
मध्यम
निरणखिष्ठाः
निरणखिषाथाम्
निरणखिढ्वम्
उत्तम
निरणखिषि
निरणखिष्वहि
निरणखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणखिष्यत
निरणखिष्येताम्
निरणखिष्यन्त
मध्यम
निरणखिष्यथाः
निरणखिष्येथाम्
निरणखिष्यध्वम्
उत्तम
निरणखिष्ये
निरणखिष्यावहि
निरणखिष्यामहि