निस् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्द्यते
निस्त्रन्द्येते
निस्त्रन्द्यन्ते
मध्यम
निस्त्रन्द्यसे
निस्त्रन्द्येथे
निस्त्रन्द्यध्वे
उत्तम
निस्त्रन्द्ये
निस्त्रन्द्यावहे
निस्त्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तत्रन्दे
निस्तत्रन्दाते
निस्तत्रन्दिरे
मध्यम
निस्तत्रन्दिषे
निस्तत्रन्दाथे
निस्तत्रन्दिध्वे
उत्तम
निस्तत्रन्दे
निस्तत्रन्दिवहे
निस्तत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दिता
निस्त्रन्दितारौ
निस्त्रन्दितारः
मध्यम
निस्त्रन्दितासे
निस्त्रन्दितासाथे
निस्त्रन्दिताध्वे
उत्तम
निस्त्रन्दिताहे
निस्त्रन्दितास्वहे
निस्त्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दिष्यते
निस्त्रन्दिष्येते
निस्त्रन्दिष्यन्ते
मध्यम
निस्त्रन्दिष्यसे
निस्त्रन्दिष्येथे
निस्त्रन्दिष्यध्वे
उत्तम
निस्त्रन्दिष्ये
निस्त्रन्दिष्यावहे
निस्त्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्द्यताम्
निस्त्रन्द्येताम्
निस्त्रन्द्यन्ताम्
मध्यम
निस्त्रन्द्यस्व
निस्त्रन्द्येथाम्
निस्त्रन्द्यध्वम्
उत्तम
निस्त्रन्द्यै
निस्त्रन्द्यावहै
निस्त्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्द्यत
निरत्रन्द्येताम्
निरत्रन्द्यन्त
मध्यम
निरत्रन्द्यथाः
निरत्रन्द्येथाम्
निरत्रन्द्यध्वम्
उत्तम
निरत्रन्द्ये
निरत्रन्द्यावहि
निरत्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्द्येत
निस्त्रन्द्येयाताम्
निस्त्रन्द्येरन्
मध्यम
निस्त्रन्द्येथाः
निस्त्रन्द्येयाथाम्
निस्त्रन्द्येध्वम्
उत्तम
निस्त्रन्द्येय
निस्त्रन्द्येवहि
निस्त्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्त्रन्दिषीष्ट
निस्त्रन्दिषीयास्ताम्
निस्त्रन्दिषीरन्
मध्यम
निस्त्रन्दिषीष्ठाः
निस्त्रन्दिषीयास्थाम्
निस्त्रन्दिषीध्वम्
उत्तम
निस्त्रन्दिषीय
निस्त्रन्दिषीवहि
निस्त्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्दि
निरत्रन्दिषाताम्
निरत्रन्दिषत
मध्यम
निरत्रन्दिष्ठाः
निरत्रन्दिषाथाम्
निरत्रन्दिढ्वम्
उत्तम
निरत्रन्दिषि
निरत्रन्दिष्वहि
निरत्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरत्रन्दिष्यत
निरत्रन्दिष्येताम्
निरत्रन्दिष्यन्त
मध्यम
निरत्रन्दिष्यथाः
निरत्रन्दिष्येथाम्
निरत्रन्दिष्यध्वम्
उत्तम
निरत्रन्दिष्ये
निरत्रन्दिष्यावहि
निरत्रन्दिष्यामहि