निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घ्यते
निर्घग्घ्येते
निर्घग्घ्यन्ते
मध्यम
निर्घग्घ्यसे
निर्घग्घ्येथे
निर्घग्घ्यध्वे
उत्तम
निर्घग्घ्ये
निर्घग्घ्यावहे
निर्घग्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जघग्घे
निर्जघग्घाते
निर्जघग्घिरे
मध्यम
निर्जघग्घिषे
निर्जघग्घाथे
निर्जघग्घिध्वे
उत्तम
निर्जघग्घे
निर्जघग्घिवहे
निर्जघग्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घिता
निर्घग्घितारौ
निर्घग्घितारः
मध्यम
निर्घग्घितासे
निर्घग्घितासाथे
निर्घग्घिताध्वे
उत्तम
निर्घग्घिताहे
निर्घग्घितास्वहे
निर्घग्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घिष्यते
निर्घग्घिष्येते
निर्घग्घिष्यन्ते
मध्यम
निर्घग्घिष्यसे
निर्घग्घिष्येथे
निर्घग्घिष्यध्वे
उत्तम
निर्घग्घिष्ये
निर्घग्घिष्यावहे
निर्घग्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घ्यताम्
निर्घग्घ्येताम्
निर्घग्घ्यन्ताम्
मध्यम
निर्घग्घ्यस्व
निर्घग्घ्येथाम्
निर्घग्घ्यध्वम्
उत्तम
निर्घग्घ्यै
निर्घग्घ्यावहै
निर्घग्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घ्यत
निरघग्घ्येताम्
निरघग्घ्यन्त
मध्यम
निरघग्घ्यथाः
निरघग्घ्येथाम्
निरघग्घ्यध्वम्
उत्तम
निरघग्घ्ये
निरघग्घ्यावहि
निरघग्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घ्येत
निर्घग्घ्येयाताम्
निर्घग्घ्येरन्
मध्यम
निर्घग्घ्येथाः
निर्घग्घ्येयाथाम्
निर्घग्घ्येध्वम्
उत्तम
निर्घग्घ्येय
निर्घग्घ्येवहि
निर्घग्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्घग्घिषीष्ट
निर्घग्घिषीयास्ताम्
निर्घग्घिषीरन्
मध्यम
निर्घग्घिषीष्ठाः
निर्घग्घिषीयास्थाम्
निर्घग्घिषीध्वम्
उत्तम
निर्घग्घिषीय
निर्घग्घिषीवहि
निर्घग्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घि
निरघग्घिषाताम्
निरघग्घिषत
मध्यम
निरघग्घिष्ठाः
निरघग्घिषाथाम्
निरघग्घिढ्वम्
उत्तम
निरघग्घिषि
निरघग्घिष्वहि
निरघग्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरघग्घिष्यत
निरघग्घिष्येताम्
निरघग्घिष्यन्त
मध्यम
निरघग्घिष्यथाः
निरघग्घिष्येथाम्
निरघग्घिष्यध्वम्
उत्तम
निरघग्घिष्ये
निरघग्घिष्यावहि
निरघग्घिष्यामहि