निस् + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्यते
निष्कुन्थ्येते
निष्कुन्थ्यन्ते
मध्यम
निष्कुन्थ्यसे
निष्कुन्थ्येथे
निष्कुन्थ्यध्वे
उत्तम
निष्कुन्थ्ये
निष्कुन्थ्यावहे
निष्कुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चुकुन्थे
निश्चुकुन्थाते
निश्चुकुन्थिरे
मध्यम
निश्चुकुन्थिषे
निश्चुकुन्थाथे
निश्चुकुन्थिध्वे
उत्तम
निश्चुकुन्थे
निश्चुकुन्थिवहे
निश्चुकुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थिता
निष्कुन्थितारौ
निष्कुन्थितारः
मध्यम
निष्कुन्थितासे
निष्कुन्थितासाथे
निष्कुन्थिताध्वे
उत्तम
निष्कुन्थिताहे
निष्कुन्थितास्वहे
निष्कुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थिष्यते
निष्कुन्थिष्येते
निष्कुन्थिष्यन्ते
मध्यम
निष्कुन्थिष्यसे
निष्कुन्थिष्येथे
निष्कुन्थिष्यध्वे
उत्तम
निष्कुन्थिष्ये
निष्कुन्थिष्यावहे
निष्कुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्यताम्
निष्कुन्थ्येताम्
निष्कुन्थ्यन्ताम्
मध्यम
निष्कुन्थ्यस्व
निष्कुन्थ्येथाम्
निष्कुन्थ्यध्वम्
उत्तम
निष्कुन्थ्यै
निष्कुन्थ्यावहै
निष्कुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थ्यत
निरकुन्थ्येताम्
निरकुन्थ्यन्त
मध्यम
निरकुन्थ्यथाः
निरकुन्थ्येथाम्
निरकुन्थ्यध्वम्
उत्तम
निरकुन्थ्ये
निरकुन्थ्यावहि
निरकुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थ्येत
निष्कुन्थ्येयाताम्
निष्कुन्थ्येरन्
मध्यम
निष्कुन्थ्येथाः
निष्कुन्थ्येयाथाम्
निष्कुन्थ्येध्वम्
उत्तम
निष्कुन्थ्येय
निष्कुन्थ्येवहि
निष्कुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कुन्थिषीष्ट
निष्कुन्थिषीयास्ताम्
निष्कुन्थिषीरन्
मध्यम
निष्कुन्थिषीष्ठाः
निष्कुन्थिषीयास्थाम्
निष्कुन्थिषीध्वम्
उत्तम
निष्कुन्थिषीय
निष्कुन्थिषीवहि
निष्कुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थि
निरकुन्थिषाताम्
निरकुन्थिषत
मध्यम
निरकुन्थिष्ठाः
निरकुन्थिषाथाम्
निरकुन्थिढ्वम्
उत्तम
निरकुन्थिषि
निरकुन्थिष्वहि
निरकुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकुन्थिष्यत
निरकुन्थिष्येताम्
निरकुन्थिष्यन्त
मध्यम
निरकुन्थिष्यथाः
निरकुन्थिष्येथाम्
निरकुन्थिष्यध्वम्
उत्तम
निरकुन्थिष्ये
निरकुन्थिष्यावहि
निरकुन्थिष्यामहि