निस् + कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कच्यते
निष्कच्येते
निष्कच्यन्ते
मध्यम
निष्कच्यसे
निष्कच्येथे
निष्कच्यध्वे
उत्तम
निष्कच्ये
निष्कच्यावहे
निष्कच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्चकचे
निश्चकचाते
निश्चकचिरे
मध्यम
निश्चकचिषे
निश्चकचाथे
निश्चकचिध्वे
उत्तम
निश्चकचे
निश्चकचिवहे
निश्चकचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिता
निष्कचितारौ
निष्कचितारः
मध्यम
निष्कचितासे
निष्कचितासाथे
निष्कचिताध्वे
उत्तम
निष्कचिताहे
निष्कचितास्वहे
निष्कचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिष्यते
निष्कचिष्येते
निष्कचिष्यन्ते
मध्यम
निष्कचिष्यसे
निष्कचिष्येथे
निष्कचिष्यध्वे
उत्तम
निष्कचिष्ये
निष्कचिष्यावहे
निष्कचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कच्यताम्
निष्कच्येताम्
निष्कच्यन्ताम्
मध्यम
निष्कच्यस्व
निष्कच्येथाम्
निष्कच्यध्वम्
उत्तम
निष्कच्यै
निष्कच्यावहै
निष्कच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकच्यत
निरकच्येताम्
निरकच्यन्त
मध्यम
निरकच्यथाः
निरकच्येथाम्
निरकच्यध्वम्
उत्तम
निरकच्ये
निरकच्यावहि
निरकच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कच्येत
निष्कच्येयाताम्
निष्कच्येरन्
मध्यम
निष्कच्येथाः
निष्कच्येयाथाम्
निष्कच्येध्वम्
उत्तम
निष्कच्येय
निष्कच्येवहि
निष्कच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निष्कचिषीष्ट
निष्कचिषीयास्ताम्
निष्कचिषीरन्
मध्यम
निष्कचिषीष्ठाः
निष्कचिषीयास्थाम्
निष्कचिषीध्वम्
उत्तम
निष्कचिषीय
निष्कचिषीवहि
निष्कचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकाचि
निरकचिषाताम्
निरकचिषत
मध्यम
निरकचिष्ठाः
निरकचिषाथाम्
निरकचिढ्वम्
उत्तम
निरकचिषि
निरकचिष्वहि
निरकचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरकचिष्यत
निरकचिष्येताम्
निरकचिष्यन्त
मध्यम
निरकचिष्यथाः
निरकचिष्येथाम्
निरकचिष्यध्वम्
उत्तम
निरकचिष्ये
निरकचिष्यावहि
निरकचिष्यामहि