निस् + अर्घ् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घ्यते
निरर्घ्येते
निरर्घ्यन्ते
मध्यम
निरर्घ्यसे
निरर्घ्येथे
निरर्घ्यध्वे
उत्तम
निरर्घ्ये
निरर्घ्यावहे
निरर्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरानर्घे
निरानर्घाते
निरानर्घिरे
मध्यम
निरानर्घिषे
निरानर्घाथे
निरानर्घिध्वे
उत्तम
निरानर्घे
निरानर्घिवहे
निरानर्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घिता
निरर्घितारौ
निरर्घितारः
मध्यम
निरर्घितासे
निरर्घितासाथे
निरर्घिताध्वे
उत्तम
निरर्घिताहे
निरर्घितास्वहे
निरर्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घिष्यते
निरर्घिष्येते
निरर्घिष्यन्ते
मध्यम
निरर्घिष्यसे
निरर्घिष्येथे
निरर्घिष्यध्वे
उत्तम
निरर्घिष्ये
निरर्घिष्यावहे
निरर्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घ्यताम्
निरर्घ्येताम्
निरर्घ्यन्ताम्
मध्यम
निरर्घ्यस्व
निरर्घ्येथाम्
निरर्घ्यध्वम्
उत्तम
निरर्घ्यै
निरर्घ्यावहै
निरर्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरार्घ्यत
निरार्घ्येताम्
निरार्घ्यन्त
मध्यम
निरार्घ्यथाः
निरार्घ्येथाम्
निरार्घ्यध्वम्
उत्तम
निरार्घ्ये
निरार्घ्यावहि
निरार्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घ्येत
निरर्घ्येयाताम्
निरर्घ्येरन्
मध्यम
निरर्घ्येथाः
निरर्घ्येयाथाम्
निरर्घ्येध्वम्
उत्तम
निरर्घ्येय
निरर्घ्येवहि
निरर्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरर्घिषीष्ट
निरर्घिषीयास्ताम्
निरर्घिषीरन्
मध्यम
निरर्घिषीष्ठाः
निरर्घिषीयास्थाम्
निरर्घिषीध्वम्
उत्तम
निरर्घिषीय
निरर्घिषीवहि
निरर्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरार्घि
निरार्घिषाताम्
निरार्घिषत
मध्यम
निरार्घिष्ठाः
निरार्घिषाथाम्
निरार्घिढ्वम्
उत्तम
निरार्घिषि
निरार्घिष्वहि
निरार्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरार्घिष्यत
निरार्घिष्येताम्
निरार्घिष्यन्त
मध्यम
निरार्घिष्यथाः
निरार्घिष्येथाम्
निरार्घिष्यध्वम्
उत्तम
निरार्घिष्ये
निरार्घिष्यावहि
निरार्घिष्यामहि