निष्पाववत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
सम्बोधन
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
द्वितीया
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
तृतीया
निष्पाववता
निष्पाववद्भ्याम्
निष्पाववद्भिः
चतुर्थी
निष्पाववते
निष्पाववद्भ्याम्
निष्पाववद्भ्यः
पञ्चमी
निष्पाववतः
निष्पाववद्भ्याम्
निष्पाववद्भ्यः
षष्ठी
निष्पाववतः
निष्पाववतोः
निष्पाववताम्
सप्तमी
निष्पाववति
निष्पाववतोः
निष्पाववत्सु
 
एक
द्वि
बहु
प्रथमा
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
सम्बोधन
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
द्वितीया
निष्पाववत् / निष्पाववद्
निष्पाववती
निष्पाववन्ति
तृतीया
निष्पाववता
निष्पाववद्भ्याम्
निष्पाववद्भिः
चतुर्थी
निष्पाववते
निष्पाववद्भ्याम्
निष्पाववद्भ्यः
पञ्चमी
निष्पाववतः
निष्पाववद्भ्याम्
निष्पाववद्भ्यः
षष्ठी
निष्पाववतः
निष्पाववतोः
निष्पाववताम्
सप्तमी
निष्पाववति
निष्पाववतोः
निष्पाववत्सु


अन्याः