निर् + ह्लाद् धातुरूपाणि - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्यते
निर्ह्लाद्येते
निर्ह्लाद्यन्ते
मध्यम
निर्ह्लाद्यसे
निर्ह्लाद्येथे
निर्ह्लाद्यध्वे
उत्तम
निर्ह्लाद्ये
निर्ह्लाद्यावहे
निर्ह्लाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जह्लादे
निर्जह्लादाते
निर्जह्लादिरे
मध्यम
निर्जह्लादिषे
निर्जह्लादाथे
निर्जह्लादिध्वे
उत्तम
निर्जह्लादे
निर्जह्लादिवहे
निर्जह्लादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिता
निर्ह्लादितारौ
निर्ह्लादितारः
मध्यम
निर्ह्लादितासे
निर्ह्लादितासाथे
निर्ह्लादिताध्वे
उत्तम
निर्ह्लादिताहे
निर्ह्लादितास्वहे
निर्ह्लादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिष्यते
निर्ह्लादिष्येते
निर्ह्लादिष्यन्ते
मध्यम
निर्ह्लादिष्यसे
निर्ह्लादिष्येथे
निर्ह्लादिष्यध्वे
उत्तम
निर्ह्लादिष्ये
निर्ह्लादिष्यावहे
निर्ह्लादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्यताम्
निर्ह्लाद्येताम्
निर्ह्लाद्यन्ताम्
मध्यम
निर्ह्लाद्यस्व
निर्ह्लाद्येथाम्
निर्ह्लाद्यध्वम्
उत्तम
निर्ह्लाद्यै
निर्ह्लाद्यावहै
निर्ह्लाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्लाद्यत
निरह्लाद्येताम्
निरह्लाद्यन्त
मध्यम
निरह्लाद्यथाः
निरह्लाद्येथाम्
निरह्लाद्यध्वम्
उत्तम
निरह्लाद्ये
निरह्लाद्यावहि
निरह्लाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लाद्येत
निर्ह्लाद्येयाताम्
निर्ह्लाद्येरन्
मध्यम
निर्ह्लाद्येथाः
निर्ह्लाद्येयाथाम्
निर्ह्लाद्येध्वम्
उत्तम
निर्ह्लाद्येय
निर्ह्लाद्येवहि
निर्ह्लाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ह्लादिषीष्ट
निर्ह्लादिषीयास्ताम्
निर्ह्लादिषीरन्
मध्यम
निर्ह्लादिषीष्ठाः
निर्ह्लादिषीयास्थाम्
निर्ह्लादिषीध्वम्
उत्तम
निर्ह्लादिषीय
निर्ह्लादिषीवहि
निर्ह्लादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्लादि
निरह्लादिषाताम्
निरह्लादिषत
मध्यम
निरह्लादिष्ठाः
निरह्लादिषाथाम्
निरह्लादिढ्वम्
उत्तम
निरह्लादिषि
निरह्लादिष्वहि
निरह्लादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरह्लादिष्यत
निरह्लादिष्येताम्
निरह्लादिष्यन्त
मध्यम
निरह्लादिष्यथाः
निरह्लादिष्येथाम्
निरह्लादिष्यध्वम्
उत्तम
निरह्लादिष्ये
निरह्लादिष्यावहि
निरह्लादिष्यामहि