निर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेक्यते / निस्स्रेक्यते
निःस्रेक्येते / निस्स्रेक्येते
निःस्रेक्यन्ते / निस्स्रेक्यन्ते
मध्यम
निःस्रेक्यसे / निस्स्रेक्यसे
निःस्रेक्येथे / निस्स्रेक्येथे
निःस्रेक्यध्वे / निस्स्रेक्यध्वे
उत्तम
निःस्रेक्ये / निस्स्रेक्ये
निःस्रेक्यावहे / निस्स्रेक्यावहे
निःस्रेक्यामहे / निस्स्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेकाते / निस्सिस्रेकाते
निःसिस्रेकिरे / निस्सिस्रेकिरे
मध्यम
निःसिस्रेकिषे / निस्सिस्रेकिषे
निःसिस्रेकाथे / निस्सिस्रेकाथे
निःसिस्रेकिध्वे / निस्सिस्रेकिध्वे
उत्तम
निःसिस्रेके / निस्सिस्रेके
निःसिस्रेकिवहे / निस्सिस्रेकिवहे
निःसिस्रेकिमहे / निस्सिस्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिता / निस्स्रेकिता
निःस्रेकितारौ / निस्स्रेकितारौ
निःस्रेकितारः / निस्स्रेकितारः
मध्यम
निःस्रेकितासे / निस्स्रेकितासे
निःस्रेकितासाथे / निस्स्रेकितासाथे
निःस्रेकिताध्वे / निस्स्रेकिताध्वे
उत्तम
निःस्रेकिताहे / निस्स्रेकिताहे
निःस्रेकितास्वहे / निस्स्रेकितास्वहे
निःस्रेकितास्महे / निस्स्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिष्यते / निस्स्रेकिष्यते
निःस्रेकिष्येते / निस्स्रेकिष्येते
निःस्रेकिष्यन्ते / निस्स्रेकिष्यन्ते
मध्यम
निःस्रेकिष्यसे / निस्स्रेकिष्यसे
निःस्रेकिष्येथे / निस्स्रेकिष्येथे
निःस्रेकिष्यध्वे / निस्स्रेकिष्यध्वे
उत्तम
निःस्रेकिष्ये / निस्स्रेकिष्ये
निःस्रेकिष्यावहे / निस्स्रेकिष्यावहे
निःस्रेकिष्यामहे / निस्स्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेक्यताम् / निस्स्रेक्यताम्
निःस्रेक्येताम् / निस्स्रेक्येताम्
निःस्रेक्यन्ताम् / निस्स्रेक्यन्ताम्
मध्यम
निःस्रेक्यस्व / निस्स्रेक्यस्व
निःस्रेक्येथाम् / निस्स्रेक्येथाम्
निःस्रेक्यध्वम् / निस्स्रेक्यध्वम्
उत्तम
निःस्रेक्यै / निस्स्रेक्यै
निःस्रेक्यावहै / निस्स्रेक्यावहै
निःस्रेक्यामहै / निस्स्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेक्यत
निरस्रेक्येताम्
निरस्रेक्यन्त
मध्यम
निरस्रेक्यथाः
निरस्रेक्येथाम्
निरस्रेक्यध्वम्
उत्तम
निरस्रेक्ये
निरस्रेक्यावहि
निरस्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेक्येत / निस्स्रेक्येत
निःस्रेक्येयाताम् / निस्स्रेक्येयाताम्
निःस्रेक्येरन् / निस्स्रेक्येरन्
मध्यम
निःस्रेक्येथाः / निस्स्रेक्येथाः
निःस्रेक्येयाथाम् / निस्स्रेक्येयाथाम्
निःस्रेक्येध्वम् / निस्स्रेक्येध्वम्
उत्तम
निःस्रेक्येय / निस्स्रेक्येय
निःस्रेक्येवहि / निस्स्रेक्येवहि
निःस्रेक्येमहि / निस्स्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निःस्रेकिषीष्ट / निस्स्रेकिषीष्ट
निःस्रेकिषीयास्ताम् / निस्स्रेकिषीयास्ताम्
निःस्रेकिषीरन् / निस्स्रेकिषीरन्
मध्यम
निःस्रेकिषीष्ठाः / निस्स्रेकिषीष्ठाः
निःस्रेकिषीयास्थाम् / निस्स्रेकिषीयास्थाम्
निःस्रेकिषीध्वम् / निस्स्रेकिषीध्वम्
उत्तम
निःस्रेकिषीय / निस्स्रेकिषीय
निःस्रेकिषीवहि / निस्स्रेकिषीवहि
निःस्रेकिषीमहि / निस्स्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेकि
निरस्रेकिषाताम्
निरस्रेकिषत
मध्यम
निरस्रेकिष्ठाः
निरस्रेकिषाथाम्
निरस्रेकिढ्वम्
उत्तम
निरस्रेकिषि
निरस्रेकिष्वहि
निरस्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरस्रेकिष्यत
निरस्रेकिष्येताम्
निरस्रेकिष्यन्त
मध्यम
निरस्रेकिष्यथाः
निरस्रेकिष्येथाम्
निरस्रेकिष्यध्वम्
उत्तम
निरस्रेकिष्ये
निरस्रेकिष्यावहि
निरस्रेकिष्यामहि