निर् + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्ग्यते
निर्वुङ्ग्येते
निर्वुङ्ग्यन्ते
मध्यम
निर्वुङ्ग्यसे
निर्वुङ्ग्येथे
निर्वुङ्ग्यध्वे
उत्तम
निर्वुङ्ग्ये
निर्वुङ्ग्यावहे
निर्वुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुवुङ्गे
निर्वुवुङ्गाते
निर्वुवुङ्गिरे
मध्यम
निर्वुवुङ्गिषे
निर्वुवुङ्गाथे
निर्वुवुङ्गिध्वे
उत्तम
निर्वुवुङ्गे
निर्वुवुङ्गिवहे
निर्वुवुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिता
निर्वुङ्गितारौ
निर्वुङ्गितारः
मध्यम
निर्वुङ्गितासे
निर्वुङ्गितासाथे
निर्वुङ्गिताध्वे
उत्तम
निर्वुङ्गिताहे
निर्वुङ्गितास्वहे
निर्वुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिष्यते
निर्वुङ्गिष्येते
निर्वुङ्गिष्यन्ते
मध्यम
निर्वुङ्गिष्यसे
निर्वुङ्गिष्येथे
निर्वुङ्गिष्यध्वे
उत्तम
निर्वुङ्गिष्ये
निर्वुङ्गिष्यावहे
निर्वुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्ग्यताम्
निर्वुङ्ग्येताम्
निर्वुङ्ग्यन्ताम्
मध्यम
निर्वुङ्ग्यस्व
निर्वुङ्ग्येथाम्
निर्वुङ्ग्यध्वम्
उत्तम
निर्वुङ्ग्यै
निर्वुङ्ग्यावहै
निर्वुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्ग्यत
निरवुङ्ग्येताम्
निरवुङ्ग्यन्त
मध्यम
निरवुङ्ग्यथाः
निरवुङ्ग्येथाम्
निरवुङ्ग्यध्वम्
उत्तम
निरवुङ्ग्ये
निरवुङ्ग्यावहि
निरवुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्ग्येत
निर्वुङ्ग्येयाताम्
निर्वुङ्ग्येरन्
मध्यम
निर्वुङ्ग्येथाः
निर्वुङ्ग्येयाथाम्
निर्वुङ्ग्येध्वम्
उत्तम
निर्वुङ्ग्येय
निर्वुङ्ग्येवहि
निर्वुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्वुङ्गिषीष्ट
निर्वुङ्गिषीयास्ताम्
निर्वुङ्गिषीरन्
मध्यम
निर्वुङ्गिषीष्ठाः
निर्वुङ्गिषीयास्थाम्
निर्वुङ्गिषीध्वम्
उत्तम
निर्वुङ्गिषीय
निर्वुङ्गिषीवहि
निर्वुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्गि
निरवुङ्गिषाताम्
निरवुङ्गिषत
मध्यम
निरवुङ्गिष्ठाः
निरवुङ्गिषाथाम्
निरवुङ्गिढ्वम्
उत्तम
निरवुङ्गिषि
निरवुङ्गिष्वहि
निरवुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरवुङ्गिष्यत
निरवुङ्गिष्येताम्
निरवुङ्गिष्यन्त
मध्यम
निरवुङ्गिष्यथाः
निरवुङ्गिष्येथाम्
निरवुङ्गिष्यध्वम्
उत्तम
निरवुङ्गिष्ये
निरवुङ्गिष्यावहि
निरवुङ्गिष्यामहि