निर् + युङ्ग् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्ग्यते
निर्युङ्ग्येते
निर्युङ्ग्यन्ते
मध्यम
निर्युङ्ग्यसे
निर्युङ्ग्येथे
निर्युङ्ग्यध्वे
उत्तम
निर्युङ्ग्ये
निर्युङ्ग्यावहे
निर्युङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युयुङ्गे
निर्युयुङ्गाते
निर्युयुङ्गिरे
मध्यम
निर्युयुङ्गिषे
निर्युयुङ्गाथे
निर्युयुङ्गिध्वे
उत्तम
निर्युयुङ्गे
निर्युयुङ्गिवहे
निर्युयुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गिता
निर्युङ्गितारौ
निर्युङ्गितारः
मध्यम
निर्युङ्गितासे
निर्युङ्गितासाथे
निर्युङ्गिताध्वे
उत्तम
निर्युङ्गिताहे
निर्युङ्गितास्वहे
निर्युङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गिष्यते
निर्युङ्गिष्येते
निर्युङ्गिष्यन्ते
मध्यम
निर्युङ्गिष्यसे
निर्युङ्गिष्येथे
निर्युङ्गिष्यध्वे
उत्तम
निर्युङ्गिष्ये
निर्युङ्गिष्यावहे
निर्युङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्ग्यताम्
निर्युङ्ग्येताम्
निर्युङ्ग्यन्ताम्
मध्यम
निर्युङ्ग्यस्व
निर्युङ्ग्येथाम्
निर्युङ्ग्यध्वम्
उत्तम
निर्युङ्ग्यै
निर्युङ्ग्यावहै
निर्युङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्ग्यत
निरयुङ्ग्येताम्
निरयुङ्ग्यन्त
मध्यम
निरयुङ्ग्यथाः
निरयुङ्ग्येथाम्
निरयुङ्ग्यध्वम्
उत्तम
निरयुङ्ग्ये
निरयुङ्ग्यावहि
निरयुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्ग्येत
निर्युङ्ग्येयाताम्
निर्युङ्ग्येरन्
मध्यम
निर्युङ्ग्येथाः
निर्युङ्ग्येयाथाम्
निर्युङ्ग्येध्वम्
उत्तम
निर्युङ्ग्येय
निर्युङ्ग्येवहि
निर्युङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गिषीष्ट
निर्युङ्गिषीयास्ताम्
निर्युङ्गिषीरन्
मध्यम
निर्युङ्गिषीष्ठाः
निर्युङ्गिषीयास्थाम्
निर्युङ्गिषीध्वम्
उत्तम
निर्युङ्गिषीय
निर्युङ्गिषीवहि
निर्युङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्गि
निरयुङ्गिषाताम्
निरयुङ्गिषत
मध्यम
निरयुङ्गिष्ठाः
निरयुङ्गिषाथाम्
निरयुङ्गिढ्वम्
उत्तम
निरयुङ्गिषि
निरयुङ्गिष्वहि
निरयुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्गिष्यत
निरयुङ्गिष्येताम्
निरयुङ्गिष्यन्त
मध्यम
निरयुङ्गिष्यथाः
निरयुङ्गिष्येथाम्
निरयुङ्गिष्यध्वम्
उत्तम
निरयुङ्गिष्ये
निरयुङ्गिष्यावहि
निरयुङ्गिष्यामहि