निर् + नर्द् धातुरूपाणि - नर्दँ शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्द्यते
निर्नर्द्येते
निर्नर्द्यन्ते
मध्यम
निर्नर्द्यसे
निर्नर्द्येथे
निर्नर्द्यध्वे
उत्तम
निर्नर्द्ये
निर्नर्द्यावहे
निर्नर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ननर्दे
निर्ननर्दाते
निर्ननर्दिरे
मध्यम
निर्ननर्दिषे
निर्ननर्दाथे
निर्ननर्दिध्वे
उत्तम
निर्ननर्दे
निर्ननर्दिवहे
निर्ननर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दिता
निर्नर्दितारौ
निर्नर्दितारः
मध्यम
निर्नर्दितासे
निर्नर्दितासाथे
निर्नर्दिताध्वे
उत्तम
निर्नर्दिताहे
निर्नर्दितास्वहे
निर्नर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दिष्यते
निर्नर्दिष्येते
निर्नर्दिष्यन्ते
मध्यम
निर्नर्दिष्यसे
निर्नर्दिष्येथे
निर्नर्दिष्यध्वे
उत्तम
निर्नर्दिष्ये
निर्नर्दिष्यावहे
निर्नर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्द्यताम्
निर्नर्द्येताम्
निर्नर्द्यन्ताम्
मध्यम
निर्नर्द्यस्व
निर्नर्द्येथाम्
निर्नर्द्यध्वम्
उत्तम
निर्नर्द्यै
निर्नर्द्यावहै
निर्नर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्द्यत
निरनर्द्येताम्
निरनर्द्यन्त
मध्यम
निरनर्द्यथाः
निरनर्द्येथाम्
निरनर्द्यध्वम्
उत्तम
निरनर्द्ये
निरनर्द्यावहि
निरनर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्द्येत
निर्नर्द्येयाताम्
निर्नर्द्येरन्
मध्यम
निर्नर्द्येथाः
निर्नर्द्येयाथाम्
निर्नर्द्येध्वम्
उत्तम
निर्नर्द्येय
निर्नर्द्येवहि
निर्नर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नर्दिषीष्ट
निर्नर्दिषीयास्ताम्
निर्नर्दिषीरन्
मध्यम
निर्नर्दिषीष्ठाः
निर्नर्दिषीयास्थाम्
निर्नर्दिषीध्वम्
उत्तम
निर्नर्दिषीय
निर्नर्दिषीवहि
निर्नर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्दि
निरनर्दिषाताम्
निरनर्दिषत
मध्यम
निरनर्दिष्ठाः
निरनर्दिषाथाम्
निरनर्दिढ्वम्
उत्तम
निरनर्दिषि
निरनर्दिष्वहि
निरनर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनर्दिष्यत
निरनर्दिष्येताम्
निरनर्दिष्यन्त
मध्यम
निरनर्दिष्यथाः
निरनर्दिष्येथाम्
निरनर्दिष्यध्वम्
उत्तम
निरनर्दिष्ये
निरनर्दिष्यावहि
निरनर्दिष्यामहि