निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्ख्यते
निर्णङ्ख्येते
निर्णङ्ख्यन्ते
मध्यम
निर्णङ्ख्यसे
निर्णङ्ख्येथे
निर्णङ्ख्यध्वे
उत्तम
निर्णङ्ख्ये
निर्णङ्ख्यावहे
निर्णङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णनङ्खे
निर्णनङ्खाते
निर्णनङ्खिरे
मध्यम
निर्णनङ्खिषे
निर्णनङ्खाथे
निर्णनङ्खिध्वे
उत्तम
निर्णनङ्खे
निर्णनङ्खिवहे
निर्णनङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खिता
निर्णङ्खितारौ
निर्णङ्खितारः
मध्यम
निर्णङ्खितासे
निर्णङ्खितासाथे
निर्णङ्खिताध्वे
उत्तम
निर्णङ्खिताहे
निर्णङ्खितास्वहे
निर्णङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खिष्यते
निर्णङ्खिष्येते
निर्णङ्खिष्यन्ते
मध्यम
निर्णङ्खिष्यसे
निर्णङ्खिष्येथे
निर्णङ्खिष्यध्वे
उत्तम
निर्णङ्खिष्ये
निर्णङ्खिष्यावहे
निर्णङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्ख्यताम्
निर्णङ्ख्येताम्
निर्णङ्ख्यन्ताम्
मध्यम
निर्णङ्ख्यस्व
निर्णङ्ख्येथाम्
निर्णङ्ख्यध्वम्
उत्तम
निर्णङ्ख्यै
निर्णङ्ख्यावहै
निर्णङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्ख्यत
निरणङ्ख्येताम्
निरणङ्ख्यन्त
मध्यम
निरणङ्ख्यथाः
निरणङ्ख्येथाम्
निरणङ्ख्यध्वम्
उत्तम
निरणङ्ख्ये
निरणङ्ख्यावहि
निरणङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्ख्येत
निर्णङ्ख्येयाताम्
निर्णङ्ख्येरन्
मध्यम
निर्णङ्ख्येथाः
निर्णङ्ख्येयाथाम्
निर्णङ्ख्येध्वम्
उत्तम
निर्णङ्ख्येय
निर्णङ्ख्येवहि
निर्णङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खिषीष्ट
निर्णङ्खिषीयास्ताम्
निर्णङ्खिषीरन्
मध्यम
निर्णङ्खिषीष्ठाः
निर्णङ्खिषीयास्थाम्
निर्णङ्खिषीध्वम्
उत्तम
निर्णङ्खिषीय
निर्णङ्खिषीवहि
निर्णङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्खि
निरणङ्खिषाताम्
निरणङ्खिषत
मध्यम
निरणङ्खिष्ठाः
निरणङ्खिषाथाम्
निरणङ्खिढ्वम्
उत्तम
निरणङ्खिषि
निरणङ्खिष्वहि
निरणङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्खिष्यत
निरणङ्खिष्येताम्
निरणङ्खिष्यन्त
मध्यम
निरणङ्खिष्यथाः
निरणङ्खिष्येथाम्
निरणङ्खिष्यध्वम्
उत्तम
निरणङ्खिष्ये
निरणङ्खिष्यावहि
निरणङ्खिष्यामहि