निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तिक्यते
निस्तिक्येते
निस्तिक्यन्ते
मध्यम
निस्तिक्यसे
निस्तिक्येथे
निस्तिक्यध्वे
उत्तम
निस्तिक्ये
निस्तिक्यावहे
निस्तिक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तितिके
निस्तितिकाते
निस्तितिकिरे
मध्यम
निस्तितिकिषे
निस्तितिकाथे
निस्तितिकिध्वे
उत्तम
निस्तितिके
निस्तितिकिवहे
निस्तितिकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिता
निस्तेकितारौ
निस्तेकितारः
मध्यम
निस्तेकितासे
निस्तेकितासाथे
निस्तेकिताध्वे
उत्तम
निस्तेकिताहे
निस्तेकितास्वहे
निस्तेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिष्यते
निस्तेकिष्येते
निस्तेकिष्यन्ते
मध्यम
निस्तेकिष्यसे
निस्तेकिष्येथे
निस्तेकिष्यध्वे
उत्तम
निस्तेकिष्ये
निस्तेकिष्यावहे
निस्तेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तिक्यताम्
निस्तिक्येताम्
निस्तिक्यन्ताम्
मध्यम
निस्तिक्यस्व
निस्तिक्येथाम्
निस्तिक्यध्वम्
उत्तम
निस्तिक्यै
निस्तिक्यावहै
निस्तिक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतिक्यत
निरतिक्येताम्
निरतिक्यन्त
मध्यम
निरतिक्यथाः
निरतिक्येथाम्
निरतिक्यध्वम्
उत्तम
निरतिक्ये
निरतिक्यावहि
निरतिक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तिक्येत
निस्तिक्येयाताम्
निस्तिक्येरन्
मध्यम
निस्तिक्येथाः
निस्तिक्येयाथाम्
निस्तिक्येध्वम्
उत्तम
निस्तिक्येय
निस्तिक्येवहि
निस्तिक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिषीष्ट
निस्तेकिषीयास्ताम्
निस्तेकिषीरन्
मध्यम
निस्तेकिषीष्ठाः
निस्तेकिषीयास्थाम्
निस्तेकिषीध्वम्
उत्तम
निस्तेकिषीय
निस्तेकिषीवहि
निस्तेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेकि
निरतेकिषाताम्
निरतेकिषत
मध्यम
निरतेकिष्ठाः
निरतेकिषाथाम्
निरतेकिढ्वम्
उत्तम
निरतेकिषि
निरतेकिष्वहि
निरतेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेकिष्यत
निरतेकिष्येताम्
निरतेकिष्यन्त
मध्यम
निरतेकिष्यथाः
निरतेकिष्येथाम्
निरतेकिष्यध्वम्
उत्तम
निरतेकिष्ये
निरतेकिष्यावहि
निरतेकिष्यामहि