निर् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्युत्यते
निर्ज्युत्येते
निर्ज्युत्यन्ते
मध्यम
निर्ज्युत्यसे
निर्ज्युत्येथे
निर्ज्युत्यध्वे
उत्तम
निर्ज्युत्ये
निर्ज्युत्यावहे
निर्ज्युत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुज्युते
निर्जुज्युताते
निर्जुज्युतिरे
मध्यम
निर्जुज्युतिषे
निर्जुज्युताथे
निर्जुज्युतिध्वे
उत्तम
निर्जुज्युते
निर्जुज्युतिवहे
निर्जुज्युतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतिता
निर्ज्योतितारौ
निर्ज्योतितारः
मध्यम
निर्ज्योतितासे
निर्ज्योतितासाथे
निर्ज्योतिताध्वे
उत्तम
निर्ज्योतिताहे
निर्ज्योतितास्वहे
निर्ज्योतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतिष्यते
निर्ज्योतिष्येते
निर्ज्योतिष्यन्ते
मध्यम
निर्ज्योतिष्यसे
निर्ज्योतिष्येथे
निर्ज्योतिष्यध्वे
उत्तम
निर्ज्योतिष्ये
निर्ज्योतिष्यावहे
निर्ज्योतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्युत्यताम्
निर्ज्युत्येताम्
निर्ज्युत्यन्ताम्
मध्यम
निर्ज्युत्यस्व
निर्ज्युत्येथाम्
निर्ज्युत्यध्वम्
उत्तम
निर्ज्युत्यै
निर्ज्युत्यावहै
निर्ज्युत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्युत्यत
निरज्युत्येताम्
निरज्युत्यन्त
मध्यम
निरज्युत्यथाः
निरज्युत्येथाम्
निरज्युत्यध्वम्
उत्तम
निरज्युत्ये
निरज्युत्यावहि
निरज्युत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्युत्येत
निर्ज्युत्येयाताम्
निर्ज्युत्येरन्
मध्यम
निर्ज्युत्येथाः
निर्ज्युत्येयाथाम्
निर्ज्युत्येध्वम्
उत्तम
निर्ज्युत्येय
निर्ज्युत्येवहि
निर्ज्युत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ज्योतिषीष्ट
निर्ज्योतिषीयास्ताम्
निर्ज्योतिषीरन्
मध्यम
निर्ज्योतिषीष्ठाः
निर्ज्योतिषीयास्थाम्
निर्ज्योतिषीध्वम्
उत्तम
निर्ज्योतिषीय
निर्ज्योतिषीवहि
निर्ज्योतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्योति
निरज्योतिषाताम्
निरज्योतिषत
मध्यम
निरज्योतिष्ठाः
निरज्योतिषाथाम्
निरज्योतिढ्वम्
उत्तम
निरज्योतिषि
निरज्योतिष्वहि
निरज्योतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरज्योतिष्यत
निरज्योतिष्येताम्
निरज्योतिष्यन्त
मध्यम
निरज्योतिष्यथाः
निरज्योतिष्येथाम्
निरज्योतिष्यध्वम्
उत्तम
निरज्योतिष्ये
निरज्योतिष्यावहि
निरज्योतिष्यामहि