निर् + जुत् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुत्यते
निर्जुत्येते
निर्जुत्यन्ते
मध्यम
निर्जुत्यसे
निर्जुत्येथे
निर्जुत्यध्वे
उत्तम
निर्जुत्ये
निर्जुत्यावहे
निर्जुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुजुते
निर्जुजुताते
निर्जुजुतिरे
मध्यम
निर्जुजुतिषे
निर्जुजुताथे
निर्जुजुतिध्वे
उत्तम
निर्जुजुते
निर्जुजुतिवहे
निर्जुजुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिता
निर्जोतितारौ
निर्जोतितारः
मध्यम
निर्जोतितासे
निर्जोतितासाथे
निर्जोतिताध्वे
उत्तम
निर्जोतिताहे
निर्जोतितास्वहे
निर्जोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिष्यते
निर्जोतिष्येते
निर्जोतिष्यन्ते
मध्यम
निर्जोतिष्यसे
निर्जोतिष्येथे
निर्जोतिष्यध्वे
उत्तम
निर्जोतिष्ये
निर्जोतिष्यावहे
निर्जोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुत्यताम्
निर्जुत्येताम्
निर्जुत्यन्ताम्
मध्यम
निर्जुत्यस्व
निर्जुत्येथाम्
निर्जुत्यध्वम्
उत्तम
निर्जुत्यै
निर्जुत्यावहै
निर्जुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजुत्यत
निरजुत्येताम्
निरजुत्यन्त
मध्यम
निरजुत्यथाः
निरजुत्येथाम्
निरजुत्यध्वम्
उत्तम
निरजुत्ये
निरजुत्यावहि
निरजुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुत्येत
निर्जुत्येयाताम्
निर्जुत्येरन्
मध्यम
निर्जुत्येथाः
निर्जुत्येयाथाम्
निर्जुत्येध्वम्
उत्तम
निर्जुत्येय
निर्जुत्येवहि
निर्जुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिषीष्ट
निर्जोतिषीयास्ताम्
निर्जोतिषीरन्
मध्यम
निर्जोतिषीष्ठाः
निर्जोतिषीयास्थाम्
निर्जोतिषीध्वम्
उत्तम
निर्जोतिषीय
निर्जोतिषीवहि
निर्जोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजोति
निरजोतिषाताम्
निरजोतिषत
मध्यम
निरजोतिष्ठाः
निरजोतिषाथाम्
निरजोतिढ्वम्
उत्तम
निरजोतिषि
निरजोतिष्वहि
निरजोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजोतिष्यत
निरजोतिष्येताम्
निरजोतिष्यन्त
मध्यम
निरजोतिष्यथाः
निरजोतिष्येथाम्
निरजोतिष्यध्वम्
उत्तम
निरजोतिष्ये
निरजोतिष्यावहि
निरजोतिष्यामहि