निर् + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्ख्यते
निरीङ्ख्येते
निरीङ्ख्यन्ते
मध्यम
निरीङ्ख्यसे
निरीङ्ख्येथे
निरीङ्ख्यध्वे
उत्तम
निरीङ्ख्ये
निरीङ्ख्यावहे
निरीङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खाञ्चक्रे / निरीङ्खांचक्रे / निरीङ्खाम्बभूवे / निरीङ्खांबभूवे / निरीङ्खामाहे
निरीङ्खाञ्चक्राते / निरीङ्खांचक्राते / निरीङ्खाम्बभूवाते / निरीङ्खांबभूवाते / निरीङ्खामासाते
निरीङ्खाञ्चक्रिरे / निरीङ्खांचक्रिरे / निरीङ्खाम्बभूविरे / निरीङ्खांबभूविरे / निरीङ्खामासिरे
मध्यम
निरीङ्खाञ्चकृषे / निरीङ्खांचकृषे / निरीङ्खाम्बभूविषे / निरीङ्खांबभूविषे / निरीङ्खामासिषे
निरीङ्खाञ्चक्राथे / निरीङ्खांचक्राथे / निरीङ्खाम्बभूवाथे / निरीङ्खांबभूवाथे / निरीङ्खामासाथे
निरीङ्खाञ्चकृढ्वे / निरीङ्खांचकृढ्वे / निरीङ्खाम्बभूविध्वे / निरीङ्खांबभूविध्वे / निरीङ्खाम्बभूविढ्वे / निरीङ्खांबभूविढ्वे / निरीङ्खामासिध्वे
उत्तम
निरीङ्खाञ्चक्रे / निरीङ्खांचक्रे / निरीङ्खाम्बभूवे / निरीङ्खांबभूवे / निरीङ्खामाहे
निरीङ्खाञ्चकृवहे / निरीङ्खांचकृवहे / निरीङ्खाम्बभूविवहे / निरीङ्खांबभूविवहे / निरीङ्खामासिवहे
निरीङ्खाञ्चकृमहे / निरीङ्खांचकृमहे / निरीङ्खाम्बभूविमहे / निरीङ्खांबभूविमहे / निरीङ्खामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खिता
निरीङ्खितारौ
निरीङ्खितारः
मध्यम
निरीङ्खितासे
निरीङ्खितासाथे
निरीङ्खिताध्वे
उत्तम
निरीङ्खिताहे
निरीङ्खितास्वहे
निरीङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खिष्यते
निरीङ्खिष्येते
निरीङ्खिष्यन्ते
मध्यम
निरीङ्खिष्यसे
निरीङ्खिष्येथे
निरीङ्खिष्यध्वे
उत्तम
निरीङ्खिष्ये
निरीङ्खिष्यावहे
निरीङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्ख्यताम्
निरीङ्ख्येताम्
निरीङ्ख्यन्ताम्
मध्यम
निरीङ्ख्यस्व
निरीङ्ख्येथाम्
निरीङ्ख्यध्वम्
उत्तम
निरीङ्ख्यै
निरीङ्ख्यावहै
निरीङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्ख्यत
निरैङ्ख्येताम्
निरैङ्ख्यन्त
मध्यम
निरैङ्ख्यथाः
निरैङ्ख्येथाम्
निरैङ्ख्यध्वम्
उत्तम
निरैङ्ख्ये
निरैङ्ख्यावहि
निरैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्ख्येत
निरीङ्ख्येयाताम्
निरीङ्ख्येरन्
मध्यम
निरीङ्ख्येथाः
निरीङ्ख्येयाथाम्
निरीङ्ख्येध्वम्
उत्तम
निरीङ्ख्येय
निरीङ्ख्येवहि
निरीङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खिषीष्ट
निरीङ्खिषीयास्ताम्
निरीङ्खिषीरन्
मध्यम
निरीङ्खिषीष्ठाः
निरीङ्खिषीयास्थाम्
निरीङ्खिषीध्वम्
उत्तम
निरीङ्खिषीय
निरीङ्खिषीवहि
निरीङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्खि
निरैङ्खिषाताम्
निरैङ्खिषत
मध्यम
निरैङ्खिष्ठाः
निरैङ्खिषाथाम्
निरैङ्खिढ्वम्
उत्तम
निरैङ्खिषि
निरैङ्खिष्वहि
निरैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्खिष्यत
निरैङ्खिष्येताम्
निरैङ्खिष्यन्त
मध्यम
निरैङ्खिष्यथाः
निरैङ्खिष्येथाम्
निरैङ्खिष्यध्वम्
उत्तम
निरैङ्खिष्ये
निरैङ्खिष्यावहि
निरैङ्खिष्यामहि