निर् + अङ्क् धातुरूपाणि - अकिँ लक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्क्यते
निरङ्क्येते
निरङ्क्यन्ते
मध्यम
निरङ्क्यसे
निरङ्क्येथे
निरङ्क्यध्वे
उत्तम
निरङ्क्ये
निरङ्क्यावहे
निरङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरानङ्के
निरानङ्काते
निरानङ्किरे
मध्यम
निरानङ्किषे
निरानङ्काथे
निरानङ्किध्वे
उत्तम
निरानङ्के
निरानङ्किवहे
निरानङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्किता
निरङ्कितारौ
निरङ्कितारः
मध्यम
निरङ्कितासे
निरङ्कितासाथे
निरङ्किताध्वे
उत्तम
निरङ्किताहे
निरङ्कितास्वहे
निरङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्किष्यते
निरङ्किष्येते
निरङ्किष्यन्ते
मध्यम
निरङ्किष्यसे
निरङ्किष्येथे
निरङ्किष्यध्वे
उत्तम
निरङ्किष्ये
निरङ्किष्यावहे
निरङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्क्यताम्
निरङ्क्येताम्
निरङ्क्यन्ताम्
मध्यम
निरङ्क्यस्व
निरङ्क्येथाम्
निरङ्क्यध्वम्
उत्तम
निरङ्क्यै
निरङ्क्यावहै
निरङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निराङ्क्यत
निराङ्क्येताम्
निराङ्क्यन्त
मध्यम
निराङ्क्यथाः
निराङ्क्येथाम्
निराङ्क्यध्वम्
उत्तम
निराङ्क्ये
निराङ्क्यावहि
निराङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्क्येत
निरङ्क्येयाताम्
निरङ्क्येरन्
मध्यम
निरङ्क्येथाः
निरङ्क्येयाथाम्
निरङ्क्येध्वम्
उत्तम
निरङ्क्येय
निरङ्क्येवहि
निरङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरङ्किषीष्ट
निरङ्किषीयास्ताम्
निरङ्किषीरन्
मध्यम
निरङ्किषीष्ठाः
निरङ्किषीयास्थाम्
निरङ्किषीध्वम्
उत्तम
निरङ्किषीय
निरङ्किषीवहि
निरङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निराङ्कि
निराङ्किषाताम्
निराङ्किषत
मध्यम
निराङ्किष्ठाः
निराङ्किषाथाम्
निराङ्किढ्वम्
उत्तम
निराङ्किषि
निराङ्किष्वहि
निराङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निराङ्किष्यत
निराङ्किष्येताम्
निराङ्किष्यन्त
मध्यम
निराङ्किष्यथाः
निराङ्किष्येथाम्
निराङ्किष्यध्वम्
उत्तम
निराङ्किष्ये
निराङ्किष्यावहि
निराङ्किष्यामहि