निन्द्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्द्यम्
निन्द्ये
निन्द्यानि
सम्बोधन
निन्द्य
निन्द्ये
निन्द्यानि
द्वितीया
निन्द्यम्
निन्द्ये
निन्द्यानि
तृतीया
निन्द्येन
निन्द्याभ्याम्
निन्द्यैः
चतुर्थी
निन्द्याय
निन्द्याभ्याम्
निन्द्येभ्यः
पञ्चमी
निन्द्यात् / निन्द्याद्
निन्द्याभ्याम्
निन्द्येभ्यः
षष्ठी
निन्द्यस्य
निन्द्ययोः
निन्द्यानाम्
सप्तमी
निन्द्ये
निन्द्ययोः
निन्द्येषु
 
एक
द्वि
बहु
प्रथमा
निन्द्यम्
निन्द्ये
निन्द्यानि
सम्बोधन
निन्द्य
निन्द्ये
निन्द्यानि
द्वितीया
निन्द्यम्
निन्द्ये
निन्द्यानि
तृतीया
निन्द्येन
निन्द्याभ्याम्
निन्द्यैः
चतुर्थी
निन्द्याय
निन्द्याभ्याम्
निन्द्येभ्यः
पञ्चमी
निन्द्यात् / निन्द्याद्
निन्द्याभ्याम्
निन्द्येभ्यः
षष्ठी
निन्द्यस्य
निन्द्ययोः
निन्द्यानाम्
सप्तमी
निन्द्ये
निन्द्ययोः
निन्द्येषु


अन्याः