निन्दनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निन्दनीया
निन्दनीये
निन्दनीयाः
सम्बोधन
निन्दनीये
निन्दनीये
निन्दनीयाः
द्वितीया
निन्दनीयाम्
निन्दनीये
निन्दनीयाः
तृतीया
निन्दनीयया
निन्दनीयाभ्याम्
निन्दनीयाभिः
चतुर्थी
निन्दनीयायै
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
पञ्चमी
निन्दनीयायाः
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
षष्ठी
निन्दनीयायाः
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीयायाम्
निन्दनीययोः
निन्दनीयासु
 
एक
द्वि
बहु
प्रथमा
निन्दनीया
निन्दनीये
निन्दनीयाः
सम्बोधन
निन्दनीये
निन्दनीये
निन्दनीयाः
द्वितीया
निन्दनीयाम्
निन्दनीये
निन्दनीयाः
तृतीया
निन्दनीयया
निन्दनीयाभ्याम्
निन्दनीयाभिः
चतुर्थी
निन्दनीयायै
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
पञ्चमी
निन्दनीयायाः
निन्दनीयाभ्याम्
निन्दनीयाभ्यः
षष्ठी
निन्दनीयायाः
निन्दनीययोः
निन्दनीयानाम्
सप्तमी
निन्दनीयायाम्
निन्दनीययोः
निन्दनीयासु


अन्याः