नाध् + यङ् धातुरूपाणि - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नानाध्यते
नानाध्येते
नानाध्यन्ते
मध्यम
नानाध्यसे
नानाध्येथे
नानाध्यध्वे
उत्तम
नानाध्ये
नानाध्यावहे
नानाध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नानाधाञ्चक्रे / नानाधांचक्रे / नानाधाम्बभूवे / नानाधांबभूवे / नानाधामाहे
नानाधाञ्चक्राते / नानाधांचक्राते / नानाधाम्बभूवाते / नानाधांबभूवाते / नानाधामासाते
नानाधाञ्चक्रिरे / नानाधांचक्रिरे / नानाधाम्बभूविरे / नानाधांबभूविरे / नानाधामासिरे
मध्यम
नानाधाञ्चकृषे / नानाधांचकृषे / नानाधाम्बभूविषे / नानाधांबभूविषे / नानाधामासिषे
नानाधाञ्चक्राथे / नानाधांचक्राथे / नानाधाम्बभूवाथे / नानाधांबभूवाथे / नानाधामासाथे
नानाधाञ्चकृढ्वे / नानाधांचकृढ्वे / नानाधाम्बभूविध्वे / नानाधांबभूविध्वे / नानाधाम्बभूविढ्वे / नानाधांबभूविढ्वे / नानाधामासिध्वे
उत्तम
नानाधाञ्चक्रे / नानाधांचक्रे / नानाधाम्बभूवे / नानाधांबभूवे / नानाधामाहे
नानाधाञ्चकृवहे / नानाधांचकृवहे / नानाधाम्बभूविवहे / नानाधांबभूविवहे / नानाधामासिवहे
नानाधाञ्चकृमहे / नानाधांचकृमहे / नानाधाम्बभूविमहे / नानाधांबभूविमहे / नानाधामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नानाधिता
नानाधितारौ
नानाधितारः
मध्यम
नानाधितासे
नानाधितासाथे
नानाधिताध्वे
उत्तम
नानाधिताहे
नानाधितास्वहे
नानाधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नानाधिष्यते
नानाधिष्येते
नानाधिष्यन्ते
मध्यम
नानाधिष्यसे
नानाधिष्येथे
नानाधिष्यध्वे
उत्तम
नानाधिष्ये
नानाधिष्यावहे
नानाधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नानाध्यताम्
नानाध्येताम्
नानाध्यन्ताम्
मध्यम
नानाध्यस्व
नानाध्येथाम्
नानाध्यध्वम्
उत्तम
नानाध्यै
नानाध्यावहै
नानाध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनानाध्यत
अनानाध्येताम्
अनानाध्यन्त
मध्यम
अनानाध्यथाः
अनानाध्येथाम्
अनानाध्यध्वम्
उत्तम
अनानाध्ये
अनानाध्यावहि
अनानाध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नानाध्येत
नानाध्येयाताम्
नानाध्येरन्
मध्यम
नानाध्येथाः
नानाध्येयाथाम्
नानाध्येध्वम्
उत्तम
नानाध्येय
नानाध्येवहि
नानाध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नानाधिषीष्ट
नानाधिषीयास्ताम्
नानाधिषीरन्
मध्यम
नानाधिषीष्ठाः
नानाधिषीयास्थाम्
नानाधिषीध्वम्
उत्तम
नानाधिषीय
नानाधिषीवहि
नानाधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनानाधि
अनानाधिषाताम्
अनानाधिषत
मध्यम
अनानाधिष्ठाः
अनानाधिषाथाम्
अनानाधिढ्वम्
उत्तम
अनानाधिषि
अनानाधिष्वहि
अनानाधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनानाधिष्यत
अनानाधिष्येताम्
अनानाधिष्यन्त
मध्यम
अनानाधिष्यथाः
अनानाधिष्येथाम्
अनानाधिष्यध्वम्
उत्तम
अनानाधिष्ये
अनानाधिष्यावहि
अनानाधिष्यामहि