नाथ् + णिच्+सन् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिष्यते
निनाथयिष्येते
निनाथयिष्यन्ते
मध्यम
निनाथयिष्यसे
निनाथयिष्येथे
निनाथयिष्यध्वे
उत्तम
निनाथयिष्ये
निनाथयिष्यावहे
निनाथयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूवे / निनाथयिषांबभूवे / निनाथयिषामाहे
निनाथयिषाञ्चक्राते / निनाथयिषांचक्राते / निनाथयिषाम्बभूवाते / निनाथयिषांबभूवाते / निनाथयिषामासाते
निनाथयिषाञ्चक्रिरे / निनाथयिषांचक्रिरे / निनाथयिषाम्बभूविरे / निनाथयिषांबभूविरे / निनाथयिषामासिरे
मध्यम
निनाथयिषाञ्चकृषे / निनाथयिषांचकृषे / निनाथयिषाम्बभूविषे / निनाथयिषांबभूविषे / निनाथयिषामासिषे
निनाथयिषाञ्चक्राथे / निनाथयिषांचक्राथे / निनाथयिषाम्बभूवाथे / निनाथयिषांबभूवाथे / निनाथयिषामासाथे
निनाथयिषाञ्चकृढ्वे / निनाथयिषांचकृढ्वे / निनाथयिषाम्बभूविध्वे / निनाथयिषांबभूविध्वे / निनाथयिषाम्बभूविढ्वे / निनाथयिषांबभूविढ्वे / निनाथयिषामासिध्वे
उत्तम
निनाथयिषाञ्चक्रे / निनाथयिषांचक्रे / निनाथयिषाम्बभूवे / निनाथयिषांबभूवे / निनाथयिषामाहे
निनाथयिषाञ्चकृवहे / निनाथयिषांचकृवहे / निनाथयिषाम्बभूविवहे / निनाथयिषांबभूविवहे / निनाथयिषामासिवहे
निनाथयिषाञ्चकृमहे / निनाथयिषांचकृमहे / निनाथयिषाम्बभूविमहे / निनाथयिषांबभूविमहे / निनाथयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिता
निनाथयिषितारौ
निनाथयिषितारः
मध्यम
निनाथयिषितासे
निनाथयिषितासाथे
निनाथयिषिताध्वे
उत्तम
निनाथयिषिताहे
निनाथयिषितास्वहे
निनाथयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिष्यते
निनाथयिषिष्येते
निनाथयिषिष्यन्ते
मध्यम
निनाथयिषिष्यसे
निनाथयिषिष्येथे
निनाथयिषिष्यध्वे
उत्तम
निनाथयिषिष्ये
निनाथयिषिष्यावहे
निनाथयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिष्यताम्
निनाथयिष्येताम्
निनाथयिष्यन्ताम्
मध्यम
निनाथयिष्यस्व
निनाथयिष्येथाम्
निनाथयिष्यध्वम्
उत्तम
निनाथयिष्यै
निनाथयिष्यावहै
निनाथयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिष्यत
अनिनाथयिष्येताम्
अनिनाथयिष्यन्त
मध्यम
अनिनाथयिष्यथाः
अनिनाथयिष्येथाम्
अनिनाथयिष्यध्वम्
उत्तम
अनिनाथयिष्ये
अनिनाथयिष्यावहि
अनिनाथयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिष्येत
निनाथयिष्येयाताम्
निनाथयिष्येरन्
मध्यम
निनाथयिष्येथाः
निनाथयिष्येयाथाम्
निनाथयिष्येध्वम्
उत्तम
निनाथयिष्येय
निनाथयिष्येवहि
निनाथयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनाथयिषिषीष्ट
निनाथयिषिषीयास्ताम्
निनाथयिषिषीरन्
मध्यम
निनाथयिषिषीष्ठाः
निनाथयिषिषीयास्थाम्
निनाथयिषिषीध्वम्
उत्तम
निनाथयिषिषीय
निनाथयिषिषीवहि
निनाथयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषि
अनिनाथयिषिषाताम्
अनिनाथयिषिषत
मध्यम
अनिनाथयिषिष्ठाः
अनिनाथयिषिषाथाम्
अनिनाथयिषिढ्वम्
उत्तम
अनिनाथयिषिषि
अनिनाथयिषिष्वहि
अनिनाथयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनाथयिषिष्यत
अनिनाथयिषिष्येताम्
अनिनाथयिषिष्यन्त
मध्यम
अनिनाथयिषिष्यथाः
अनिनाथयिषिष्येथाम्
अनिनाथयिषिष्यध्वम्
उत्तम
अनिनाथयिषिष्ये
अनिनाथयिषिष्यावहि
अनिनाथयिषिष्यामहि