नभ् धातुरूपाणि - णभँ हिंसायाम् - दिवादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यति
नभ्यतः
नभ्यन्ति
मध्यम
नभ्यसि
नभ्यथः
नभ्यथ
उत्तम
नभ्यामि
नभ्यावः
नभ्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननाभ
नेभतुः
नेभुः
मध्यम
नेभिथ
नेभथुः
नेभ
उत्तम
ननभ / ननाभ
नेभिव
नेभिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिता
नभितारौ
नभितारः
मध्यम
नभितासि
नभितास्थः
नभितास्थ
उत्तम
नभितास्मि
नभितास्वः
नभितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिष्यति
नभिष्यतः
नभिष्यन्ति
मध्यम
नभिष्यसि
नभिष्यथः
नभिष्यथ
उत्तम
नभिष्यामि
नभिष्यावः
नभिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यतात् / नभ्यताद् / नभ्यतु
नभ्यताम्
नभ्यन्तु
मध्यम
नभ्यतात् / नभ्यताद् / नभ्य
नभ्यतम्
नभ्यत
उत्तम
नभ्यानि
नभ्याव
नभ्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभ्यत् / अनभ्यद्
अनभ्यताम्
अनभ्यन्
मध्यम
अनभ्यः
अनभ्यतम्
अनभ्यत
उत्तम
अनभ्यम्
अनभ्याव
अनभ्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्येत् / नभ्येद्
नभ्येताम्
नभ्येयुः
मध्यम
नभ्येः
नभ्येतम्
नभ्येत
उत्तम
नभ्येयम्
नभ्येव
नभ्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यात् / नभ्याद्
नभ्यास्ताम्
नभ्यासुः
मध्यम
नभ्याः
नभ्यास्तम्
नभ्यास्त
उत्तम
नभ्यासम्
नभ्यास्व
नभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभत् / अनभद्
अनभताम्
अनभन्
मध्यम
अनभः
अनभतम्
अनभत
उत्तम
अनभम्
अनभाव
अनभाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभिष्यत् / अनभिष्यद्
अनभिष्यताम्
अनभिष्यन्
मध्यम
अनभिष्यः
अनभिष्यतम्
अनभिष्यत
उत्तम
अनभिष्यम्
अनभिष्याव
अनभिष्याम