नभ् धातुरूपाणि - णभँ हिंसायाम् - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यते
नभ्येते
नभ्यन्ते
मध्यम
नभ्यसे
नभ्येथे
नभ्यध्वे
उत्तम
नभ्ये
नभ्यावहे
नभ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नेभे
नेभाते
नेभिरे
मध्यम
नेभिषे
नेभाथे
नेभिध्वे
उत्तम
नेभे
नेभिवहे
नेभिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिता
नभितारौ
नभितारः
मध्यम
नभितासे
नभितासाथे
नभिताध्वे
उत्तम
नभिताहे
नभितास्वहे
नभितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिष्यते
नभिष्येते
नभिष्यन्ते
मध्यम
नभिष्यसे
नभिष्येथे
नभिष्यध्वे
उत्तम
नभिष्ये
नभिष्यावहे
नभिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यताम्
नभ्येताम्
नभ्यन्ताम्
मध्यम
नभ्यस्व
नभ्येथाम्
नभ्यध्वम्
उत्तम
नभ्यै
नभ्यावहै
नभ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभ्यत
अनभ्येताम्
अनभ्यन्त
मध्यम
अनभ्यथाः
अनभ्येथाम्
अनभ्यध्वम्
उत्तम
अनभ्ये
अनभ्यावहि
अनभ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्येत
नभ्येयाताम्
नभ्येरन्
मध्यम
नभ्येथाः
नभ्येयाथाम्
नभ्येध्वम्
उत्तम
नभ्येय
नभ्येवहि
नभ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभिषीष्ट
नभिषीयास्ताम्
नभिषीरन्
मध्यम
नभिषीष्ठाः
नभिषीयास्थाम्
नभिषीध्वम्
उत्तम
नभिषीय
नभिषीवहि
नभिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाभि
अनभिषाताम्
अनभिषत
मध्यम
अनभिष्ठाः
अनभिषाथाम्
अनभिढ्वम्
उत्तम
अनभिषि
अनभिष्वहि
अनभिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभिष्यत
अनभिष्येताम्
अनभिष्यन्त
मध्यम
अनभिष्यथाः
अनभिष्येथाम्
अनभिष्यध्वम्
उत्तम
अनभिष्ये
अनभिष्यावहि
अनभिष्यामहि