नभ् धातुरूपाणि - णभँ हिंसायाम् - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्नाति
नभ्नीतः
नभ्नन्ति
मध्यम
नभ्नासि
नभ्नीथः
नभ्नीथ
उत्तम
नभ्नामि
नभ्नीवः
नभ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननाभ
नेभतुः
नेभुः
मध्यम
नेभिथ
नेभथुः
नेभ
उत्तम
ननभ / ननाभ
नेभिव
नेभिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिता
नभितारौ
नभितारः
मध्यम
नभितासि
नभितास्थः
नभितास्थ
उत्तम
नभितास्मि
नभितास्वः
नभितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नभिष्यति
नभिष्यतः
नभिष्यन्ति
मध्यम
नभिष्यसि
नभिष्यथः
नभिष्यथ
उत्तम
नभिष्यामि
नभिष्यावः
नभिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्नीतात् / नभ्नीताद् / नभ्नातु
नभ्नीताम्
नभ्नन्तु
मध्यम
नभ्नीतात् / नभ्नीताद् / नभान
नभ्नीतम्
नभ्नीत
उत्तम
नभ्नानि
नभ्नाव
नभ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभ्नात् / अनभ्नाद्
अनभ्नीताम्
अनभ्नन्
मध्यम
अनभ्नाः
अनभ्नीतम्
अनभ्नीत
उत्तम
अनभ्नाम्
अनभ्नीव
अनभ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्नीयात् / नभ्नीयाद्
नभ्नीयाताम्
नभ्नीयुः
मध्यम
नभ्नीयाः
नभ्नीयातम्
नभ्नीयात
उत्तम
नभ्नीयाम्
नभ्नीयाव
नभ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नभ्यात् / नभ्याद्
नभ्यास्ताम्
नभ्यासुः
मध्यम
नभ्याः
नभ्यास्तम्
नभ्यास्त
उत्तम
नभ्यासम्
नभ्यास्व
नभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाभीत् / अनाभीद् / अनभीत् / अनभीद्
अनाभिष्टाम् / अनभिष्टाम्
अनाभिषुः / अनभिषुः
मध्यम
अनाभीः / अनभीः
अनाभिष्टम् / अनभिष्टम्
अनाभिष्ट / अनभिष्ट
उत्तम
अनाभिषम् / अनभिषम्
अनाभिष्व / अनभिष्व
अनाभिष्म / अनभिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनभिष्यत् / अनभिष्यद्
अनभिष्यताम्
अनभिष्यन्
मध्यम
अनभिष्यः
अनभिष्यतम्
अनभिष्यत
उत्तम
अनभिष्यम्
अनभिष्याव
अनभिष्याम