नन्द् धातुरूपाणि

टुनदिँ समृद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दति
नन्दतः
नन्दन्ति
मध्यम
नन्दसि
नन्दथः
नन्दथ
उत्तम
नन्दामि
नन्दावः
नन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननन्द
ननन्दतुः
ननन्दुः
मध्यम
ननन्दिथ
ननन्दथुः
ननन्द
उत्तम
ननन्द
ननन्दिव
ननन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दिता
नन्दितारौ
नन्दितारः
मध्यम
नन्दितासि
नन्दितास्थः
नन्दितास्थ
उत्तम
नन्दितास्मि
नन्दितास्वः
नन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दिष्यति
नन्दिष्यतः
नन्दिष्यन्ति
मध्यम
नन्दिष्यसि
नन्दिष्यथः
नन्दिष्यथ
उत्तम
नन्दिष्यामि
नन्दिष्यावः
नन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दतात् / नन्दताद् / नन्दतु
नन्दताम्
नन्दन्तु
मध्यम
नन्दतात् / नन्दताद् / नन्द
नन्दतम्
नन्दत
उत्तम
नन्दानि
नन्दाव
नन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दत् / अनन्दद्
अनन्दताम्
अनन्दन्
मध्यम
अनन्दः
अनन्दतम्
अनन्दत
उत्तम
अनन्दम्
अनन्दाव
अनन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्देत् / नन्देद्
नन्देताम्
नन्देयुः
मध्यम
नन्देः
नन्देतम्
नन्देत
उत्तम
नन्देयम्
नन्देव
नन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्द्यात् / नन्द्याद्
नन्द्यास्ताम्
नन्द्यासुः
मध्यम
नन्द्याः
नन्द्यास्तम्
नन्द्यास्त
उत्तम
नन्द्यासम्
नन्द्यास्व
नन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दीत् / अनन्दीद्
अनन्दिष्टाम्
अनन्दिषुः
मध्यम
अनन्दीः
अनन्दिष्टम्
अनन्दिष्ट
उत्तम
अनन्दिषम्
अनन्दिष्व
अनन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दिष्यत् / अनन्दिष्यद्
अनन्दिष्यताम्
अनन्दिष्यन्
मध्यम
अनन्दिष्यः
अनन्दिष्यतम्
अनन्दिष्यत
उत्तम
अनन्दिष्यम्
अनन्दिष्याव
अनन्दिष्याम