नन्द् + णिच् धातुरूपाणि - टुनदिँ समृद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्द्यते
नन्द्येते
नन्द्यन्ते
मध्यम
नन्द्यसे
नन्द्येथे
नन्द्यध्वे
उत्तम
नन्द्ये
नन्द्यावहे
नन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवाते / नन्दयांबभूवाते / नन्दयामासाते
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूविरे / नन्दयांबभूविरे / नन्दयामासिरे
मध्यम
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविषे / नन्दयांबभूविषे / नन्दयामासिषे
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवाथे / नन्दयांबभूवाथे / नन्दयामासाथे
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूविध्वे / नन्दयांबभूविध्वे / नन्दयाम्बभूविढ्वे / नन्दयांबभूविढ्वे / नन्दयामासिध्वे
उत्तम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविवहे / नन्दयांबभूविवहे / नन्दयामासिवहे
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविमहे / नन्दयांबभूविमहे / नन्दयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दिता / नन्दयिता
नन्दितारौ / नन्दयितारौ
नन्दितारः / नन्दयितारः
मध्यम
नन्दितासे / नन्दयितासे
नन्दितासाथे / नन्दयितासाथे
नन्दिताध्वे / नन्दयिताध्वे
उत्तम
नन्दिताहे / नन्दयिताहे
नन्दितास्वहे / नन्दयितास्वहे
नन्दितास्महे / नन्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दिष्यते / नन्दयिष्यते
नन्दिष्येते / नन्दयिष्येते
नन्दिष्यन्ते / नन्दयिष्यन्ते
मध्यम
नन्दिष्यसे / नन्दयिष्यसे
नन्दिष्येथे / नन्दयिष्येथे
नन्दिष्यध्वे / नन्दयिष्यध्वे
उत्तम
नन्दिष्ये / नन्दयिष्ये
नन्दिष्यावहे / नन्दयिष्यावहे
नन्दिष्यामहे / नन्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नन्द्यताम्
नन्द्येताम्
नन्द्यन्ताम्
मध्यम
नन्द्यस्व
नन्द्येथाम्
नन्द्यध्वम्
उत्तम
नन्द्यै
नन्द्यावहै
नन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्द्यत
अनन्द्येताम्
अनन्द्यन्त
मध्यम
अनन्द्यथाः
अनन्द्येथाम्
अनन्द्यध्वम्
उत्तम
अनन्द्ये
अनन्द्यावहि
अनन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्द्येत
नन्द्येयाताम्
नन्द्येरन्
मध्यम
नन्द्येथाः
नन्द्येयाथाम्
नन्द्येध्वम्
उत्तम
नन्द्येय
नन्द्येवहि
नन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नन्दिषीष्ट / नन्दयिषीष्ट
नन्दिषीयास्ताम् / नन्दयिषीयास्ताम्
नन्दिषीरन् / नन्दयिषीरन्
मध्यम
नन्दिषीष्ठाः / नन्दयिषीष्ठाः
नन्दिषीयास्थाम् / नन्दयिषीयास्थाम्
नन्दिषीध्वम् / नन्दयिषीढ्वम् / नन्दयिषीध्वम्
उत्तम
नन्दिषीय / नन्दयिषीय
नन्दिषीवहि / नन्दयिषीवहि
नन्दिषीमहि / नन्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दि
अनन्दिषाताम् / अनन्दयिषाताम्
अनन्दिषत / अनन्दयिषत
मध्यम
अनन्दिष्ठाः / अनन्दयिष्ठाः
अनन्दिषाथाम् / अनन्दयिषाथाम्
अनन्दिढ्वम् / अनन्दयिढ्वम् / अनन्दयिध्वम्
उत्तम
अनन्दिषि / अनन्दयिषि
अनन्दिष्वहि / अनन्दयिष्वहि
अनन्दिष्महि / अनन्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनन्दिष्यत / अनन्दयिष्यत
अनन्दिष्येताम् / अनन्दयिष्येताम्
अनन्दिष्यन्त / अनन्दयिष्यन्त
मध्यम
अनन्दिष्यथाः / अनन्दयिष्यथाः
अनन्दिष्येथाम् / अनन्दयिष्येथाम्
अनन्दिष्यध्वम् / अनन्दयिष्यध्वम्
उत्तम
अनन्दिष्ये / अनन्दयिष्ये
अनन्दिष्यावहि / अनन्दयिष्यावहि
अनन्दिष्यामहि / अनन्दयिष्यामहि