नन्द् + णिच् धातुरूपाणि

टुनदिँ समृद्धौ - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयति
नन्दयतः
नन्दयन्ति
मध्यम
नन्दयसि
नन्दयथः
नन्दयथ
उत्तम
नन्दयामि
नन्दयावः
नन्दयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयते
नन्दयेते
नन्दयन्ते
मध्यम
नन्दयसे
नन्दयेथे
नन्दयध्वे
उत्तम
नन्दये
नन्दयावहे
नन्दयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रतुः / नन्दयांचक्रतुः / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्रुः / नन्दयांचक्रुः / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
मध्यम
नन्दयाञ्चकर्थ / नन्दयांचकर्थ / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चक्रथुः / नन्दयांचक्रथुः / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चक्र / नन्दयांचक्र / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
उत्तम
नन्दयाञ्चकर / नन्दयांचकर / नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृव / नन्दयांचकृव / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृम / नन्दयांचकृम / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
मध्यम
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
उत्तम
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयिता
नन्दयितारौ
नन्दयितारः
मध्यम
नन्दयितासि
नन्दयितास्थः
नन्दयितास्थ
उत्तम
नन्दयितास्मि
नन्दयितास्वः
नन्दयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयिता
नन्दयितारौ
नन्दयितारः
मध्यम
नन्दयितासे
नन्दयितासाथे
नन्दयिताध्वे
उत्तम
नन्दयिताहे
नन्दयितास्वहे
नन्दयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयिष्यति
नन्दयिष्यतः
नन्दयिष्यन्ति
मध्यम
नन्दयिष्यसि
नन्दयिष्यथः
नन्दयिष्यथ
उत्तम
नन्दयिष्यामि
नन्दयिष्यावः
नन्दयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयिष्यते
नन्दयिष्येते
नन्दयिष्यन्ते
मध्यम
नन्दयिष्यसे
नन्दयिष्येथे
नन्दयिष्यध्वे
उत्तम
नन्दयिष्ये
नन्दयिष्यावहे
नन्दयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयतात् / नन्दयताद् / नन्दयतु
नन्दयताम्
नन्दयन्तु
मध्यम
नन्दयतात् / नन्दयताद् / नन्दय
नन्दयतम्
नन्दयत
उत्तम
नन्दयानि
नन्दयाव
नन्दयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयताम्
नन्दयेताम्
नन्दयन्ताम्
मध्यम
नन्दयस्व
नन्दयेथाम्
नन्दयध्वम्
उत्तम
नन्दयै
नन्दयावहै
नन्दयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयत् / अनन्दयद्
अनन्दयताम्
अनन्दयन्
मध्यम
अनन्दयः
अनन्दयतम्
अनन्दयत
उत्तम
अनन्दयम्
अनन्दयाव
अनन्दयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयत
अनन्दयेताम्
अनन्दयन्त
मध्यम
अनन्दयथाः
अनन्दयेथाम्
अनन्दयध्वम्
उत्तम
अनन्दये
अनन्दयावहि
अनन्दयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयेत् / नन्दयेद्
नन्दयेताम्
नन्दयेयुः
मध्यम
नन्दयेः
नन्दयेतम्
नन्दयेत
उत्तम
नन्दयेयम्
नन्दयेव
नन्दयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयेत
नन्दयेयाताम्
नन्दयेरन्
मध्यम
नन्दयेथाः
नन्दयेयाथाम्
नन्दयेध्वम्
उत्तम
नन्दयेय
नन्दयेवहि
नन्दयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नन्द्यात् / नन्द्याद्
नन्द्यास्ताम्
नन्द्यासुः
मध्यम
नन्द्याः
नन्द्यास्तम्
नन्द्यास्त
उत्तम
नन्द्यासम्
नन्द्यास्व
नन्द्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नन्दयिषीष्ट
नन्दयिषीयास्ताम्
नन्दयिषीरन्
मध्यम
नन्दयिषीष्ठाः
नन्दयिषीयास्थाम्
नन्दयिषीढ्वम् / नन्दयिषीध्वम्
उत्तम
नन्दयिषीय
नन्दयिषीवहि
नन्दयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अननन्दत् / अननन्दद्
अननन्दताम्
अननन्दन्
मध्यम
अननन्दः
अननन्दतम्
अननन्दत
उत्तम
अननन्दम्
अननन्दाव
अननन्दाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अननन्दत
अननन्देताम्
अननन्दन्त
मध्यम
अननन्दथाः
अननन्देथाम्
अननन्दध्वम्
उत्तम
अननन्दे
अननन्दावहि
अननन्दामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयिष्यत् / अनन्दयिष्यद्
अनन्दयिष्यताम्
अनन्दयिष्यन्
मध्यम
अनन्दयिष्यः
अनन्दयिष्यतम्
अनन्दयिष्यत
उत्तम
अनन्दयिष्यम्
अनन्दयिष्याव
अनन्दयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनन्दयिष्यत
अनन्दयिष्येताम्
अनन्दयिष्यन्त
मध्यम
अनन्दयिष्यथाः
अनन्दयिष्येथाम्
अनन्दयिष्यध्वम्
उत्तम
अनन्दयिष्ये
अनन्दयिष्यावहि
अनन्दयिष्यामहि