नदितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नदितव्या
नदितव्ये
नदितव्याः
सम्बोधन
नदितव्ये
नदितव्ये
नदितव्याः
द्वितीया
नदितव्याम्
नदितव्ये
नदितव्याः
तृतीया
नदितव्यया
नदितव्याभ्याम्
नदितव्याभिः
चतुर्थी
नदितव्यायै
नदितव्याभ्याम्
नदितव्याभ्यः
पञ्चमी
नदितव्यायाः
नदितव्याभ्याम्
नदितव्याभ्यः
षष्ठी
नदितव्यायाः
नदितव्ययोः
नदितव्यानाम्
सप्तमी
नदितव्यायाम्
नदितव्ययोः
नदितव्यासु
 
एक
द्वि
बहु
प्रथमा
नदितव्या
नदितव्ये
नदितव्याः
सम्बोधन
नदितव्ये
नदितव्ये
नदितव्याः
द्वितीया
नदितव्याम्
नदितव्ये
नदितव्याः
तृतीया
नदितव्यया
नदितव्याभ्याम्
नदितव्याभिः
चतुर्थी
नदितव्यायै
नदितव्याभ्याम्
नदितव्याभ्यः
पञ्चमी
नदितव्यायाः
नदितव्याभ्याम्
नदितव्याभ्यः
षष्ठी
नदितव्यायाः
नदितव्ययोः
नदितव्यानाम्
सप्तमी
नदितव्यायाम्
नदितव्ययोः
नदितव्यासु


अन्याः