नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नाट्यते / नट्यते
नाट्येते / नट्येते
नाट्यन्ते / नट्यन्ते
मध्यम
नाट्यसे / नट्यसे
नाट्येथे / नट्येथे
नाट्यध्वे / नट्यध्वे
उत्तम
नाट्ये / नट्ये
नाट्यावहे / नट्यावहे
नाट्यामहे / नट्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवाते / नाटयांबभूवाते / नाटयामासाते / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूविरे / नाटयांबभूविरे / नाटयामासिरे / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविषे / नाटयांबभूविषे / नाटयामासिषे / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवाथे / नाटयांबभूवाथे / नाटयामासाथे / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूविध्वे / नाटयांबभूविध्वे / नाटयाम्बभूविढ्वे / नाटयांबभूविढ्वे / नाटयामासिध्वे / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूवे / नाटयांबभूवे / नाटयामाहे / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविवहे / नाटयांबभूविवहे / नाटयामासिवहे / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविमहे / नाटयांबभूविमहे / नाटयामासिमहे / नेटिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटिता / नाटयिता / नटिता
नाटितारौ / नाटयितारौ / नटितारौ
नाटितारः / नाटयितारः / नटितारः
मध्यम
नाटितासे / नाटयितासे / नटितासे
नाटितासाथे / नाटयितासाथे / नटितासाथे
नाटिताध्वे / नाटयिताध्वे / नटिताध्वे
उत्तम
नाटिताहे / नाटयिताहे / नटिताहे
नाटितास्वहे / नाटयितास्वहे / नटितास्वहे
नाटितास्महे / नाटयितास्महे / नटितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नाटिष्यते / नाटयिष्यते / नटिष्यते
नाटिष्येते / नाटयिष्येते / नटिष्येते
नाटिष्यन्ते / नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटिष्यसे / नाटयिष्यसे / नटिष्यसे
नाटिष्येथे / नाटयिष्येथे / नटिष्येथे
नाटिष्यध्वे / नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटिष्ये / नाटयिष्ये / नटिष्ये
नाटिष्यावहे / नाटयिष्यावहे / नटिष्यावहे
नाटिष्यामहे / नाटयिष्यामहे / नटिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नाट्यताम् / नट्यताम्
नाट्येताम् / नट्येताम्
नाट्यन्ताम् / नट्यन्ताम्
मध्यम
नाट्यस्व / नट्यस्व
नाट्येथाम् / नट्येथाम्
नाट्यध्वम् / नट्यध्वम्
उत्तम
नाट्यै / नट्यै
नाट्यावहै / नट्यावहै
नाट्यामहै / नट्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाट्यत / अनट्यत
अनाट्येताम् / अनट्येताम्
अनाट्यन्त / अनट्यन्त
मध्यम
अनाट्यथाः / अनट्यथाः
अनाट्येथाम् / अनट्येथाम्
अनाट्यध्वम् / अनट्यध्वम्
उत्तम
अनाट्ये / अनट्ये
अनाट्यावहि / अनट्यावहि
अनाट्यामहि / अनट्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाट्येत / नट्येत
नाट्येयाताम् / नट्येयाताम्
नाट्येरन् / नट्येरन्
मध्यम
नाट्येथाः / नट्येथाः
नाट्येयाथाम् / नट्येयाथाम्
नाट्येध्वम् / नट्येध्वम्
उत्तम
नाट्येय / नट्येय
नाट्येवहि / नट्येवहि
नाट्येमहि / नट्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नाटिषीष्ट / नाटयिषीष्ट / नटिषीष्ट
नाटिषीयास्ताम् / नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटिषीरन् / नाटयिषीरन् / नटिषीरन्
मध्यम
नाटिषीष्ठाः / नाटयिषीष्ठाः / नटिषीष्ठाः
नाटिषीयास्थाम् / नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटिषीध्वम् / नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटिषीय / नाटयिषीय / नटिषीय
नाटिषीवहि / नाटयिषीवहि / नटिषीवहि
नाटिषीमहि / नाटयिषीमहि / नटिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटि
अनाटिषाताम् / अनाटयिषाताम् / अनटिषाताम्
अनाटिषत / अनाटयिषत / अनटिषत
मध्यम
अनाटिष्ठाः / अनाटयिष्ठाः / अनटिष्ठाः
अनाटिषाथाम् / अनाटयिषाथाम् / अनटिषाथाम्
अनाटिढ्वम् / अनाटयिढ्वम् / अनाटयिध्वम् / अनटिढ्वम्
उत्तम
अनाटिषि / अनाटयिषि / अनटिषि
अनाटिष्वहि / अनाटयिष्वहि / अनटिष्वहि
अनाटिष्महि / अनाटयिष्महि / अनटिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाटिष्यत / अनाटयिष्यत / अनटिष्यत
अनाटिष्येताम् / अनाटयिष्येताम् / अनटिष्येताम्
अनाटिष्यन्त / अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटिष्यथाः / अनाटयिष्यथाः / अनटिष्यथाः
अनाटिष्येथाम् / अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटिष्यध्वम् / अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटिष्ये / अनाटयिष्ये / अनटिष्ये
अनाटिष्यावहि / अनाटयिष्यावहि / अनटिष्यावहि
अनाटिष्यामहि / अनाटयिष्यामहि / अनटिष्यामहि