नट् धातुरूपाणि - नटँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयति / नटति
नाटयतः / नटतः
नाटयन्ति / नटन्ति
मध्यम
नाटयसि / नटसि
नाटयथः / नटथः
नाटयथ / नटथ
उत्तम
नाटयामि / नटामि
नाटयावः / नटावः
नाटयामः / नटामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयते / नटते
नाटयेते / नटेते
नाटयन्ते / नटन्ते
मध्यम
नाटयसे / नटसे
नाटयेथे / नटेथे
नाटयध्वे / नटध्वे
उत्तम
नाटये / नटे
नाटयावहे / नटावहे
नाटयामहे / नटामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननाट
नाटयाञ्चक्रतुः / नाटयांचक्रतुः / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटतुः
नाटयाञ्चक्रुः / नाटयांचक्रुः / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटुः
मध्यम
नाटयाञ्चकर्थ / नाटयांचकर्थ / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिथ
नाटयाञ्चक्रथुः / नाटयांचक्रथुः / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटथुः
नाटयाञ्चक्र / नाटयांचक्र / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेट
उत्तम
नाटयाञ्चकर / नाटयांचकर / नाटयाञ्चकार / नाटयांचकार / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / ननट / ननाट
नाटयाञ्चकृव / नाटयांचकृव / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिव
नाटयाञ्चकृम / नाटयांचकृम / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चक्राते / नाटयांचक्राते / नाटयाम्बभूवतुः / नाटयांबभूवतुः / नाटयामासतुः / नेटाते
नाटयाञ्चक्रिरे / नाटयांचक्रिरे / नाटयाम्बभूवुः / नाटयांबभूवुः / नाटयामासुः / नेटिरे
मध्यम
नाटयाञ्चकृषे / नाटयांचकृषे / नाटयाम्बभूविथ / नाटयांबभूविथ / नाटयामासिथ / नेटिषे
नाटयाञ्चक्राथे / नाटयांचक्राथे / नाटयाम्बभूवथुः / नाटयांबभूवथुः / नाटयामासथुः / नेटाथे
नाटयाञ्चकृढ्वे / नाटयांचकृढ्वे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटिध्वे
उत्तम
नाटयाञ्चक्रे / नाटयांचक्रे / नाटयाम्बभूव / नाटयांबभूव / नाटयामास / नेटे
नाटयाञ्चकृवहे / नाटयांचकृवहे / नाटयाम्बभूविव / नाटयांबभूविव / नाटयामासिव / नेटिवहे
नाटयाञ्चकृमहे / नाटयांचकृमहे / नाटयाम्बभूविम / नाटयांबभूविम / नाटयामासिम / नेटिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासि / नटितासि
नाटयितास्थः / नटितास्थः
नाटयितास्थ / नटितास्थ
उत्तम
नाटयितास्मि / नटितास्मि
नाटयितास्वः / नटितास्वः
नाटयितास्मः / नटितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिता / नटिता
नाटयितारौ / नटितारौ
नाटयितारः / नटितारः
मध्यम
नाटयितासे / नटितासे
नाटयितासाथे / नटितासाथे
नाटयिताध्वे / नटिताध्वे
उत्तम
नाटयिताहे / नटिताहे
नाटयितास्वहे / नटितास्वहे
नाटयितास्महे / नटितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिष्यति / नटिष्यति
नाटयिष्यतः / नटिष्यतः
नाटयिष्यन्ति / नटिष्यन्ति
मध्यम
नाटयिष्यसि / नटिष्यसि
नाटयिष्यथः / नटिष्यथः
नाटयिष्यथ / नटिष्यथ
उत्तम
नाटयिष्यामि / नटिष्यामि
नाटयिष्यावः / नटिष्यावः
नाटयिष्यामः / नटिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिष्यते / नटिष्यते
नाटयिष्येते / नटिष्येते
नाटयिष्यन्ते / नटिष्यन्ते
मध्यम
नाटयिष्यसे / नटिष्यसे
नाटयिष्येथे / नटिष्येथे
नाटयिष्यध्वे / नटिष्यध्वे
उत्तम
नाटयिष्ये / नटिष्ये
नाटयिष्यावहे / नटिष्यावहे
नाटयिष्यामहे / नटिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयतात् / नाटयताद् / नाटयतु / नटतात् / नटताद् / नटतु
नाटयताम् / नटताम्
नाटयन्तु / नटन्तु
मध्यम
नाटयतात् / नाटयताद् / नाटय / नटतात् / नटताद् / नट
नाटयतम् / नटतम्
नाटयत / नटत
उत्तम
नाटयानि / नटानि
नाटयाव / नटाव
नाटयाम / नटाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयताम् / नटताम्
नाटयेताम् / नटेताम्
नाटयन्ताम् / नटन्ताम्
मध्यम
नाटयस्व / नटस्व
नाटयेथाम् / नटेथाम्
नाटयध्वम् / नटध्वम्
उत्तम
नाटयै / नटै
नाटयावहै / नटावहै
नाटयामहै / नटामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयत् / अनाटयद् / अनटत् / अनटद्
अनाटयताम् / अनटताम्
अनाटयन् / अनटन्
मध्यम
अनाटयः / अनटः
अनाटयतम् / अनटतम्
अनाटयत / अनटत
उत्तम
अनाटयम् / अनटम्
अनाटयाव / अनटाव
अनाटयाम / अनटाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयत / अनटत
अनाटयेताम् / अनटेताम्
अनाटयन्त / अनटन्त
मध्यम
अनाटयथाः / अनटथाः
अनाटयेथाम् / अनटेथाम्
अनाटयध्वम् / अनटध्वम्
उत्तम
अनाटये / अनटे
अनाटयावहि / अनटावहि
अनाटयामहि / अनटामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाटयेत् / नाटयेद् / नटेत् / नटेद्
नाटयेताम् / नटेताम्
नाटयेयुः / नटेयुः
मध्यम
नाटयेः / नटेः
नाटयेतम् / नटेतम्
नाटयेत / नटेत
उत्तम
नाटयेयम् / नटेयम्
नाटयेव / नटेव
नाटयेम / नटेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयेत / नटेत
नाटयेयाताम् / नटेयाताम्
नाटयेरन् / नटेरन्
मध्यम
नाटयेथाः / नटेथाः
नाटयेयाथाम् / नटेयाथाम्
नाटयेध्वम् / नटेध्वम्
उत्तम
नाटयेय / नटेय
नाटयेवहि / नटेवहि
नाटयेमहि / नटेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाट्यात् / नाट्याद् / नट्यात् / नट्याद्
नाट्यास्ताम् / नट्यास्ताम्
नाट्यासुः / नट्यासुः
मध्यम
नाट्याः / नट्याः
नाट्यास्तम् / नट्यास्तम्
नाट्यास्त / नट्यास्त
उत्तम
नाट्यासम् / नट्यासम्
नाट्यास्व / नट्यास्व
नाट्यास्म / नट्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाटयिषीष्ट / नटिषीष्ट
नाटयिषीयास्ताम् / नटिषीयास्ताम्
नाटयिषीरन् / नटिषीरन्
मध्यम
नाटयिषीष्ठाः / नटिषीष्ठाः
नाटयिषीयास्थाम् / नटिषीयास्थाम्
नाटयिषीढ्वम् / नाटयिषीध्वम् / नटिषीध्वम्
उत्तम
नाटयिषीय / नटिषीय
नाटयिषीवहि / नटिषीवहि
नाटयिषीमहि / नटिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनीनटत् / अनीनटद् / अनाटीत् / अनाटीद् / अनटीत् / अनटीद्
अनीनटताम् / अनाटिष्टाम् / अनटिष्टाम्
अनीनटन् / अनाटिषुः / अनटिषुः
मध्यम
अनीनटः / अनाटीः / अनटीः
अनीनटतम् / अनाटिष्टम् / अनटिष्टम्
अनीनटत / अनाटिष्ट / अनटिष्ट
उत्तम
अनीनटम् / अनाटिषम् / अनटिषम्
अनीनटाव / अनाटिष्व / अनटिष्व
अनीनटाम / अनाटिष्म / अनटिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनीनटत / अनटिष्ट
अनीनटेताम् / अनटिषाताम्
अनीनटन्त / अनटिषत
मध्यम
अनीनटथाः / अनटिष्ठाः
अनीनटेथाम् / अनटिषाथाम्
अनीनटध्वम् / अनटिढ्वम्
उत्तम
अनीनटे / अनटिषि
अनीनटावहि / अनटिष्वहि
अनीनटामहि / अनटिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत् / अनाटयिष्यद् / अनटिष्यत् / अनटिष्यद्
अनाटयिष्यताम् / अनटिष्यताम्
अनाटयिष्यन् / अनटिष्यन्
मध्यम
अनाटयिष्यः / अनटिष्यः
अनाटयिष्यतम् / अनटिष्यतम्
अनाटयिष्यत / अनटिष्यत
उत्तम
अनाटयिष्यम् / अनटिष्यम्
अनाटयिष्याव / अनटिष्याव
अनाटयिष्याम / अनटिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाटयिष्यत / अनटिष्यत
अनाटयिष्येताम् / अनटिष्येताम्
अनाटयिष्यन्त / अनटिष्यन्त
मध्यम
अनाटयिष्यथाः / अनटिष्यथाः
अनाटयिष्येथाम् / अनटिष्येथाम्
अनाटयिष्यध्वम् / अनटिष्यध्वम्
उत्तम
अनाटयिष्ये / अनटिष्ये
अनाटयिष्यावहि / अनटिष्यावहि
अनाटयिष्यामहि / अनटिष्यामहि