नचिकेतस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नचिकेताः
नचिकेतसौ
नचिकेतसः
सम्बोधन
नचिकेतः
नचिकेतसौ
नचिकेतसः
द्वितीया
नचिकेतसम्
नचिकेतसौ
नचिकेतसः
तृतीया
नचिकेतसा
नचिकेतोभ्याम्
नचिकेतोभिः
चतुर्थी
नचिकेतसे
नचिकेतोभ्याम्
नचिकेतोभ्यः
पञ्चमी
नचिकेतसः
नचिकेतोभ्याम्
नचिकेतोभ्यः
षष्ठी
नचिकेतसः
नचिकेतसोः
नचिकेतसाम्
सप्तमी
नचिकेतसि
नचिकेतसोः
नचिकेतःसु / नचिकेतस्सु
 
एक
द्वि
बहु
प्रथमा
नचिकेताः
नचिकेतसौ
नचिकेतसः
सम्बोधन
नचिकेतः
नचिकेतसौ
नचिकेतसः
द्वितीया
नचिकेतसम्
नचिकेतसौ
नचिकेतसः
तृतीया
नचिकेतसा
नचिकेतोभ्याम्
नचिकेतोभिः
चतुर्थी
नचिकेतसे
नचिकेतोभ्याम्
नचिकेतोभ्यः
पञ्चमी
नचिकेतसः
नचिकेतोभ्याम्
नचिकेतोभ्यः
षष्ठी
नचिकेतसः
नचिकेतसोः
नचिकेतसाम्
सप्तमी
नचिकेतसि
नचिकेतसोः
नचिकेतःसु / नचिकेतस्सु