ध्रै धातुरूपाणि - ध्रै तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायते
ध्रायेते
ध्रायन्ते
मध्यम
ध्रायसे
ध्रायेथे
ध्रायध्वे
उत्तम
ध्राये
ध्रायावहे
ध्रायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दध्रे
दध्राते
दध्रिरे
मध्यम
दध्रिषे
दध्राथे
दध्रिढ्वे / दध्रिध्वे
उत्तम
दध्रे
दध्रिवहे
दध्रिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायिता / ध्राता
ध्रायितारौ / ध्रातारौ
ध्रायितारः / ध्रातारः
मध्यम
ध्रायितासे / ध्रातासे
ध्रायितासाथे / ध्रातासाथे
ध्रायिताध्वे / ध्राताध्वे
उत्तम
ध्रायिताहे / ध्राताहे
ध्रायितास्वहे / ध्रातास्वहे
ध्रायितास्महे / ध्रातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायिष्यते / ध्रास्यते
ध्रायिष्येते / ध्रास्येते
ध्रायिष्यन्ते / ध्रास्यन्ते
मध्यम
ध्रायिष्यसे / ध्रास्यसे
ध्रायिष्येथे / ध्रास्येथे
ध्रायिष्यध्वे / ध्रास्यध्वे
उत्तम
ध्रायिष्ये / ध्रास्ये
ध्रायिष्यावहे / ध्रास्यावहे
ध्रायिष्यामहे / ध्रास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायताम्
ध्रायेताम्
ध्रायन्ताम्
मध्यम
ध्रायस्व
ध्रायेथाम्
ध्रायध्वम्
उत्तम
ध्रायै
ध्रायावहै
ध्रायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्रायत
अध्रायेताम्
अध्रायन्त
मध्यम
अध्रायथाः
अध्रायेथाम्
अध्रायध्वम्
उत्तम
अध्राये
अध्रायावहि
अध्रायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायेत
ध्रायेयाताम्
ध्रायेरन्
मध्यम
ध्रायेथाः
ध्रायेयाथाम्
ध्रायेध्वम्
उत्तम
ध्रायेय
ध्रायेवहि
ध्रायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ध्रायिषीष्ट / ध्रेषीष्ट / ध्रासीष्ट
ध्रायिषीयास्ताम् / ध्रेषीयास्ताम् / ध्रासीयास्ताम्
ध्रायिषीरन् / ध्रेषीरन् / ध्रासीरन्
मध्यम
ध्रायिषीष्ठाः / ध्रेषीष्ठाः / ध्रासीष्ठाः
ध्रायिषीयास्थाम् / ध्रेषीयास्थाम् / ध्रासीयास्थाम्
ध्रायिषीढ्वम् / ध्रायिषीध्वम् / ध्रेषीढ्वम् / ध्रासीध्वम्
उत्तम
ध्रायिषीय / ध्रेषीय / ध्रासीय
ध्रायिषीवहि / ध्रेषीवहि / ध्रासीवहि
ध्रायिषीमहि / ध्रेषीमहि / ध्रासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्रायि
अध्रायिषाताम् / अध्रासाताम्
अध्रायिषत / अध्रासत
मध्यम
अध्रायिष्ठाः / अध्रास्थाः
अध्रायिषाथाम् / अध्रासाथाम्
अध्रायिढ्वम् / अध्रायिध्वम् / अध्राध्वम्
उत्तम
अध्रायिषि / अध्रासि
अध्रायिष्वहि / अध्रास्वहि
अध्रायिष्महि / अध्रास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अध्रायिष्यत / अध्रास्यत
अध्रायिष्येताम् / अध्रास्येताम्
अध्रायिष्यन्त / अध्रास्यन्त
मध्यम
अध्रायिष्यथाः / अध्रास्यथाः
अध्रायिष्येथाम् / अध्रास्येथाम्
अध्रायिष्यध्वम् / अध्रास्यध्वम्
उत्तम
अध्रायिष्ये / अध्रास्ये
अध्रायिष्यावहि / अध्रास्यावहि
अध्रायिष्यामहि / अध्रास्यामहि