ध्रेक् + यङ्लुक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्यते
देध्रेक्येते
देध्रेक्यन्ते
मध्यम
देध्रेक्यसे
देध्रेक्येथे
देध्रेक्यध्वे
उत्तम
देध्रेक्ये
देध्रेक्यावहे
देध्रेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
देध्रेकाञ्चक्राते / देध्रेकांचक्राते / देध्रेकाम्बभूवाते / देध्रेकांबभूवाते / देध्रेकामासाते
देध्रेकाञ्चक्रिरे / देध्रेकांचक्रिरे / देध्रेकाम्बभूविरे / देध्रेकांबभूविरे / देध्रेकामासिरे
मध्यम
देध्रेकाञ्चकृषे / देध्रेकांचकृषे / देध्रेकाम्बभूविषे / देध्रेकांबभूविषे / देध्रेकामासिषे
देध्रेकाञ्चक्राथे / देध्रेकांचक्राथे / देध्रेकाम्बभूवाथे / देध्रेकांबभूवाथे / देध्रेकामासाथे
देध्रेकाञ्चकृढ्वे / देध्रेकांचकृढ्वे / देध्रेकाम्बभूविध्वे / देध्रेकांबभूविध्वे / देध्रेकाम्बभूविढ्वे / देध्रेकांबभूविढ्वे / देध्रेकामासिध्वे
उत्तम
देध्रेकाञ्चक्रे / देध्रेकांचक्रे / देध्रेकाम्बभूवे / देध्रेकांबभूवे / देध्रेकामाहे
देध्रेकाञ्चकृवहे / देध्रेकांचकृवहे / देध्रेकाम्बभूविवहे / देध्रेकांबभूविवहे / देध्रेकामासिवहे
देध्रेकाञ्चकृमहे / देध्रेकांचकृमहे / देध्रेकाम्बभूविमहे / देध्रेकांबभूविमहे / देध्रेकामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकिता
देध्रेकितारौ
देध्रेकितारः
मध्यम
देध्रेकितासे
देध्रेकितासाथे
देध्रेकिताध्वे
उत्तम
देध्रेकिताहे
देध्रेकितास्वहे
देध्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकिष्यते
देध्रेकिष्येते
देध्रेकिष्यन्ते
मध्यम
देध्रेकिष्यसे
देध्रेकिष्येथे
देध्रेकिष्यध्वे
उत्तम
देध्रेकिष्ये
देध्रेकिष्यावहे
देध्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्यताम्
देध्रेक्येताम्
देध्रेक्यन्ताम्
मध्यम
देध्रेक्यस्व
देध्रेक्येथाम्
देध्रेक्यध्वम्
उत्तम
देध्रेक्यै
देध्रेक्यावहै
देध्रेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेक्यत
अदेध्रेक्येताम्
अदेध्रेक्यन्त
मध्यम
अदेध्रेक्यथाः
अदेध्रेक्येथाम्
अदेध्रेक्यध्वम्
उत्तम
अदेध्रेक्ये
अदेध्रेक्यावहि
अदेध्रेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेक्येत
देध्रेक्येयाताम्
देध्रेक्येरन्
मध्यम
देध्रेक्येथाः
देध्रेक्येयाथाम्
देध्रेक्येध्वम्
उत्तम
देध्रेक्येय
देध्रेक्येवहि
देध्रेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
देध्रेकिषीष्ट
देध्रेकिषीयास्ताम्
देध्रेकिषीरन्
मध्यम
देध्रेकिषीष्ठाः
देध्रेकिषीयास्थाम्
देध्रेकिषीध्वम्
उत्तम
देध्रेकिषीय
देध्रेकिषीवहि
देध्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेकि
अदेध्रेकिषाताम्
अदेध्रेकिषत
मध्यम
अदेध्रेकिष्ठाः
अदेध्रेकिषाथाम्
अदेध्रेकिढ्वम्
उत्तम
अदेध्रेकिषि
अदेध्रेकिष्वहि
अदेध्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदेध्रेकिष्यत
अदेध्रेकिष्येताम्
अदेध्रेकिष्यन्त
मध्यम
अदेध्रेकिष्यथाः
अदेध्रेकिष्येथाम्
अदेध्रेकिष्यध्वम्
उत्तम
अदेध्रेकिष्ये
अदेध्रेकिष्यावहि
अदेध्रेकिष्यामहि