ध्रेक् + णिच्+सन् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिष्यते
दिध्रेकयिष्येते
दिध्रेकयिष्यन्ते
मध्यम
दिध्रेकयिष्यसे
दिध्रेकयिष्येथे
दिध्रेकयिष्यध्वे
उत्तम
दिध्रेकयिष्ये
दिध्रेकयिष्यावहे
दिध्रेकयिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चक्राते / दिध्रेकयिषांचक्राते / दिध्रेकयिषाम्बभूवाते / दिध्रेकयिषांबभूवाते / दिध्रेकयिषामासाते
दिध्रेकयिषाञ्चक्रिरे / दिध्रेकयिषांचक्रिरे / दिध्रेकयिषाम्बभूविरे / दिध्रेकयिषांबभूविरे / दिध्रेकयिषामासिरे
मध्यम
दिध्रेकयिषाञ्चकृषे / दिध्रेकयिषांचकृषे / दिध्रेकयिषाम्बभूविषे / दिध्रेकयिषांबभूविषे / दिध्रेकयिषामासिषे
दिध्रेकयिषाञ्चक्राथे / दिध्रेकयिषांचक्राथे / दिध्रेकयिषाम्बभूवाथे / दिध्रेकयिषांबभूवाथे / दिध्रेकयिषामासाथे
दिध्रेकयिषाञ्चकृढ्वे / दिध्रेकयिषांचकृढ्वे / दिध्रेकयिषाम्बभूविध्वे / दिध्रेकयिषांबभूविध्वे / दिध्रेकयिषाम्बभूविढ्वे / दिध्रेकयिषांबभूविढ्वे / दिध्रेकयिषामासिध्वे
उत्तम
दिध्रेकयिषाञ्चक्रे / दिध्रेकयिषांचक्रे / दिध्रेकयिषाम्बभूवे / दिध्रेकयिषांबभूवे / दिध्रेकयिषामाहे
दिध्रेकयिषाञ्चकृवहे / दिध्रेकयिषांचकृवहे / दिध्रेकयिषाम्बभूविवहे / दिध्रेकयिषांबभूविवहे / दिध्रेकयिषामासिवहे
दिध्रेकयिषाञ्चकृमहे / दिध्रेकयिषांचकृमहे / दिध्रेकयिषाम्बभूविमहे / दिध्रेकयिषांबभूविमहे / दिध्रेकयिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिता
दिध्रेकयिषितारौ
दिध्रेकयिषितारः
मध्यम
दिध्रेकयिषितासे
दिध्रेकयिषितासाथे
दिध्रेकयिषिताध्वे
उत्तम
दिध्रेकयिषिताहे
दिध्रेकयिषितास्वहे
दिध्रेकयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिष्यते
दिध्रेकयिषिष्येते
दिध्रेकयिषिष्यन्ते
मध्यम
दिध्रेकयिषिष्यसे
दिध्रेकयिषिष्येथे
दिध्रेकयिषिष्यध्वे
उत्तम
दिध्रेकयिषिष्ये
दिध्रेकयिषिष्यावहे
दिध्रेकयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिष्यताम्
दिध्रेकयिष्येताम्
दिध्रेकयिष्यन्ताम्
मध्यम
दिध्रेकयिष्यस्व
दिध्रेकयिष्येथाम्
दिध्रेकयिष्यध्वम्
उत्तम
दिध्रेकयिष्यै
दिध्रेकयिष्यावहै
दिध्रेकयिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिष्यत
अदिध्रेकयिष्येताम्
अदिध्रेकयिष्यन्त
मध्यम
अदिध्रेकयिष्यथाः
अदिध्रेकयिष्येथाम्
अदिध्रेकयिष्यध्वम्
उत्तम
अदिध्रेकयिष्ये
अदिध्रेकयिष्यावहि
अदिध्रेकयिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिष्येत
दिध्रेकयिष्येयाताम्
दिध्रेकयिष्येरन्
मध्यम
दिध्रेकयिष्येथाः
दिध्रेकयिष्येयाथाम्
दिध्रेकयिष्येध्वम्
उत्तम
दिध्रेकयिष्येय
दिध्रेकयिष्येवहि
दिध्रेकयिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दिध्रेकयिषिषीष्ट
दिध्रेकयिषिषीयास्ताम्
दिध्रेकयिषिषीरन्
मध्यम
दिध्रेकयिषिषीष्ठाः
दिध्रेकयिषिषीयास्थाम्
दिध्रेकयिषिषीध्वम्
उत्तम
दिध्रेकयिषिषीय
दिध्रेकयिषिषीवहि
दिध्रेकयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषि
अदिध्रेकयिषिषाताम्
अदिध्रेकयिषिषत
मध्यम
अदिध्रेकयिषिष्ठाः
अदिध्रेकयिषिषाथाम्
अदिध्रेकयिषिढ्वम्
उत्तम
अदिध्रेकयिषिषि
अदिध्रेकयिषिष्वहि
अदिध्रेकयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अदिध्रेकयिषिष्यत
अदिध्रेकयिषिष्येताम्
अदिध्रेकयिषिष्यन्त
मध्यम
अदिध्रेकयिषिष्यथाः
अदिध्रेकयिषिष्येथाम्
अदिध्रेकयिषिष्यध्वम्
उत्तम
अदिध्रेकयिषिष्ये
अदिध्रेकयिषिष्यावहि
अदिध्रेकयिषिष्यामहि